SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७६ शुचित्तत्त्वम् । शिष्टेन गोभिलेन च जुहुयाडावयेदापि इत्यनेनारभ्य तस्व विधानेनान्यकर्तत्वलाभात्। किन्तु 'स्वयं होमे फलं यत्तु तदन्येन न जायते' इति दक्षोतफलातिशया) होटत्वाचरणमिति न स्वयं नियमार्थमिति। अन्यथा कणेनाप्यन्त्यजन्मन इति मत्स्यपुराणोयेन प्रतिपन्नशूद्र कर्तकषोत्सर्गो न स्यात् एवञ्च शूद्रकर्तकषोत्सर्गेऽपि मन्त्र पाठवत् होहनिष्याद्यत्वावरुपपद्यते। यत्तु विष्णु पुराणे 'दानञ्च दद्याच्छूद्रोऽपि पाकयर्यजेत च। पिनाष्टिकञ्च वै मवें शूद्रः कुर्वीत तेन वै। अत्र तेनेत्यनेन शूट्रककपाकाभिधानं तत् कलौतरपरम्। 'ब्राह्मणादिषु शूद्रस्य पक्वातादिक्रियापि च' इति प्रागुतादिपुराणे निषेधात्। अतएव 'आमं शूद्रस्य पक्का पक्क. मुच्छिष्ट मुच्यते'। इति स्वयं करण एव वैखदेवहोमादौ बोध्यं यत्तु 'त्रिषु वर्णेषु कर्तव्यं पक्कभोजनमेव च। शुश्रूषामभिपनानां शूद्राणाञ्च वरानने' इति गङ्गावाक्यावल्याम्। देवनैवेद्याय यहराहपुराणं तत् शूद्रपाकविधायकं तदपि कलोतरपरम् । 'शूद्वेषु दासगोपाल कुलमित्राईसौरिणाम् । भोज्यानता रहस्थस्य तीर्थसेवातिदूरतः' । इति प्रागुतादित्य पुराणे । 'शुश्रूषकत्वेन प्रतिप्रसूतस्य गोपालादेः कलौ निषेधात् । यत्त भविष्यपुराणे। उपक्षेपण धर्मेण शूद्रानं य: पचेट्विजः। अभोज्यं तनबेदन स विप्रो यात्यधोगतिम्'। उपक्षेपणधर्मः शूद्रस्वामिकायस्थ पाकाथ ब्राह्मण रहे समर्पणमिति कल्पतरुथ्याख्यानम्। तत् हिजशुश्रषकेतरशूदानपरम् । तदितरपाके तु 'कन्टुपक्कानि तैलेन पायसं दधिशक्तवः। हिजैरेतानि भोज्यानि शूटूगेहछतान्य षि' इति कूर्मपुराणवचनेन प्रतिप्रसवात्। एवं 'वृष वसतरौयुक्तमैशान्यां चालयेद्दिशि। होतुर्वस्त्रयुगं दद्यात् सुवर्ण कांस्यमेव च। अयस्काराय दातव्यं वेतनं मनसेप्सितम् । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy