________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शदितत्त्वम्।
प्रयोक्तव्या मन्त्रा यज्ञार्थसाधकाः'। सावाये हविषि मान्त्रिके मन्बसाध्ये प्रवधातादौ तल्काले मन्त्र पाठाभावेऽपि मन्त्रा: प्रयोशव्याः। भस्तुि कल्ले मन्त्रार्थज्ञानस्य नास्त्युपयोगः । प्रत्यमेवेदानी प्रयोगानुष्ठानमित्याह। यत्त्वपरं अग्नेः प्रागप्रेर्दभैरोमानात सौम्यान्तम् । यजुर्वेदिकपरिस्तरणमाह तदपि न युक्तं सर्वाचावतो दक्षिणत: प्रहत्तय उदकसंस्था भवन्ति इति सांख्यायनविरोधात्। ततवाग्नेयादौशानान्तं ब्रह्मोऽग्निपर्यन्तं नैऋताहायथन्तम् अम्नेः प्रणीतापर्यन्तं परिस्तरणं रामदत्तायुतम्। प्राचार्यलक्षण छन्दोगपरिशिष्टे 'उदाहरति घेदार्थान् यत्रविद्याः स्मृतौरपि। श्रुतिस्मृतिसमापनम् प्राचार्य तं विदुर्बुधाः'। श्रुतिस्मृत्युक्त कर्मयुक्तम् । पाहतवस्त्रमाह वशिष्ठः। 'ईष होतं नवं शक्ल सदशं यत्र धारितम्। पाहतं तविषानीयात् सर्वकर्मषु पावनम्। ईषत् सूक्ष्म तन्तुकन् । न च ब्रझैव ऋत्विक् पाकयन्त्रे खयं होतेति गोभिलसूत्रात्। 'ब्रामणे दक्षिणा देया यत्र या परिकीर्तिता । कर्मान्तऽनुचमानायां पूर्णपानादिका भवेत्। पति छन्दोमपरिशिष्टात् । ब्रह्मछे सषोसमंदक्षिणा देया इति पापं होमदक्षिणामावलसंप्रदान कत्वात्। अतएव दांदियागमात्रमभिधाय मोभिलेनापि पूर्णपात्रो दक्षिणा सत् अह्मणे दद्यात् इत्युतम् । पान इति वान्तेऽपि पुरवं शन्दसन् एतदनुसारात् कर्मान्त इति ब्रह्मसाध्यहोमान्त. परम् । मत परिशिष्ट प्रकाशोत्सनामकरणादिप्रधानकर्मान्त. परम्। पतएव तदधिणापावान्तरेऽपि देया। न च पाकयन्ने खाय होतेति श्रवणात्। वृषोममें नान्यो होतेति वाच्यम् । 'नि:धिप्याग्निं खदारेषु परिकल्पाविजं तथा। प्रवसेत् कार्यवान् कि हथव न चिरं चित्। इति छन्दोगपरि
For Private and Personal Use Only