SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धि तत्त्वम्। देशेन पायसद्रव्यप्राप्तौ तदपोहाज्यप्राप्तये प्राज्य संस्कृत्य हा रतिरित्यभिधानस्य फलवत्त्वात्। आघाराज्यभामानन्तरं प्रकतहोमस्य उत्तरमाग्नेयं दक्षिण सौम्य मध्येऽन्याहुतय इति सांख्यायनोक्ताज्यभागहोमदेशान्तरालदेशस्यान्य होमस्य च बाधापत्तेः। आज्यसंस्कारानन्तरप्राप्तोपयमनकुशान् समिदाधानग्निपर्युक्षणानां षड़ाहुतेः पूर्व बाधापत्तेश्च । बानि च सेनापि पूर्वमुक्तानि। यत्तु पोष्णस्य श्रपणानुपदेशात् । अन्यत्र सिद्धस्यैवासादनमित्याहुस्तदपि न युक्त पौणस्य जुहोतीति पृथगुपादानस्य पिष्टचर्वथत्वाच। अन्यथा छन्दोगानामिव । तण्डुलचरुः स्यात्। यथा 'यद्यप्यदन्तकः पूषा पैष्टमत्ति सदा चरुम्। अग्नीन्द्रेश्वरसामान्यात्तण्ड लोऽत्र विधीयते । इति छन्दोगपरिशिष्टात् । पैष्ट चरुमित्यत्र चरुशब्दस्य संस्कारविशेषसंस्कृतान्नवाचिल्वेन चरपरिभाषाप्राप्त बाधयायुक्तात्वाच्च। अतएव श्रपगमाह विष्णुः ‘अग्निं परिस्तोर्य पौर्ण श्रपयित्वा पूषा गा इति' न चैतत् कठशाखिमावपरम् । अन्योक्त स्थापि। आकाशितत्वेनान्वयात्। तथाच छन्दोगपरिशिष्टम् । 'यबाम्नातं स्वशाखायां परोक्तमविरोधि च। विवद्भिस्तदनुष्ठेयमग्निहोबादिकर्मवत्'। एवमेव हरिशर्मप्रभृतयः। चरुविधौ विद्याकरवाजपेयीशास्त्रावधारणवेलायां हि यत्र प्रयोजनाभावादिनिश्च यस्तवैव तदुपादानादिलोपः शास्त्रार्यः। यथाकृष्णलेऽवघातादिलोपः। यत्र तद तुष्ठानवेलायामेव पुरुषदोषेण प्रयोजनामावो जायते तदा प्राक् तनिश्चयाच्छास्त्रप्रापितः पदार्थो, नियमा पूर्वमावार्थमनुहेयमेव। अतएव प्रकृतावपि आलस्यादिना बौछादिखाने तण्डुलादिषु ग्रहोतेषु आघातादि समाचरन्ति याशिकाः । धाते न्यूने तथा छिन्ने सावाये मान्त्रिके तथा। यज्ञे मलाः For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy