________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम् ।
इति विष्णुवचनादपि होवन्तरप्रतीतेः । एतन वृषोत्सर्गे विष्णुक्त दक्षिणा स्वयं कर्त्तृकहोमपचे ब्रह्मणे देया अन्य कर्त्तृकहोमपचे तु 'विदध्यादौत्रमन्यचेत् दक्षिणाहगे भवेत् । स्वयश्चेदुभयं कुर्य्यादन्यस्यै प्रतिपादयेत्' । इति छन्दोगपरिशिष्टादई ब्रह्मणेऽई' होते देयमिति परिशिष्टप्रकाशोक* निरस्तम् । वृषोत्सर्गदचिणाचाव्याय देवेति प्राक्प्रतिपादितम् । विष्णूक्त होटदक्षिणा या सा कथं ब्रह्मणे देयेति । तस्मात् ब्रह्मदक्षिणा पूर्णपात्रादिका होटदक्षिणा विष्णुक्ता । वृषोत्सर्गदचिणा च गोरूपैवेति सिद्धम् । स्वयं कर्त्तकहोमे तु वस्त्रयुग्मादिका होमदक्षिणा ब्रह्मणे देया । 'ब्रह्मणे दक्षिणा देया यत्र या परिकीर्त्तिता' इति प्रागुक्तात् यत्त होतृदक्षिणा वस्त्र युग सुवर्ण कांस्यरूपा होवे देया । होतुर्वस्त्रयुगम् इति विष्णुक्तेः । सा च कातौयकल्पेऽप्यन्वेति सर्वशाखा प्रत्यय मे क कर्म इति न्यायात् । एवं यजमान एव होतेति पाश्चात्यमतमपास्तम् । सत्रवद्दक्षिणाबाधापत्तेरिति पितृभक्तितरङ्गिण्यामुक्त तच्चिन्त्यम् । सत्रे य एव यजमानास्त एव ऋत्विज इति श्रुते: । ऋत्विक कार्य्यं यजमानवाधावानतिलक्षणस्य दृष्टस्याभावादतिदेशागतदृष्टार्थदक्षिणायाः सत्रे बाधो नादृष्टार्थाया बाधः । 'हृतमश्रोत्रियं श्राद्धं हतो यज्ञस्त्वदक्षिणः । तस्मात् पं काकिणीं वा फलपुष्पमथापि वा । प्रदद्याद्दक्षिणां यज्ञे तया स सफलो भवेत्' । इति वृहस्पतिनावश्यकत्वेन फलपुष्पादेरप्युक्तः । स्वयं होटदपक्षेऽपि विदध्यादित्यादिना दक्षि खाया उक्तत्वाच्च । श्राद्धविवेकोऽप्येवं न तु हृषोत्सर्गीय होमे होने दक्षिणोपदेशात् न स्वयं होतेति वाच्यम् । तचन वक्तविषयत्वात् । अन्यथा 'अन्धैः शतऊताचोमादेकः पुत्रचलो वरः । पुत्रैश्तऊताडोमादेको ह्यात्मकृतो वरः । इति
For Private and Personal Use Only
३७७