________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदुर्गाचनपद्धतिः ।
६७५ लम् इदं रजतभूषणं इदं शङ्खभूषणं मणिमुक्तादिना विचित्रभूषणं सिन्दूरभूषणं दर्पणं पट्टसूत्रं विचित्र भूषणं यथालाभम् अनपानोपभूषणं जलपानोपभूषणं रैत्यपात्रोपभूषणं ताम्रपात्रोपभूषणं हेमपानोपभूषणं रजतपात्रोपभूषणं छनोपभूषणं चामरोपभूषणं ध्वजोपभूषणं तालवन्तोपभूषणं घण्टोपभूषणं शय्योपभूषणम् इद चन्दनानुलेपनम् अङ्गुष्ठ युक्त या कनिष्ठारूप या गन्धमुद्रया एवं कृष्णागुरुकालेयकं कर्पूरं कुङ्गुमकस्तूसैप्रभृतौनि प्रत्ये कमेकत्र वा यथालाभं वा दद्यात् । एषां पञ्चरजसा चूर्णानि मन्धत्वेन दयानि। पद्मचम्पककुमुदोत्पलमालतीमल्लिकाजवाबन्धु कापराजिता कुन्दा शोकादौनि पुष्पाणि श्रादाय यथालाभम् एतानि पुष्पाणि एतत् पुष्य वा दद्यात् अङ्गष्ठयुक्ततर्जनौरूपया पुष्पमुद्रया अपामार्गभृङ्गगजामलको तुलसौविल्वपत्राणि यथालाभं वा आदाय एतानि पत्राणि एतत्पत्र वा दद्यात्। एषा माला प्रोम् को सुमस जम् एताञ्चन्दनागुरुचर्चिताम्। रहाण त्वं महादेवि प्रसौट परमेश्वरि। जयन्तीत्यादिना दद्यात् । द्रोणपष्यम् आदाय ब्रह्मविष्णुशिवादीनां द्रोणपुष्प सदा प्रियम् । तते दुर्ग प्रयच्छामि सर्वकामार्थसिद्धये। ओं जयन्तीत्यादिना दद्यात् । विल्व पत्रम् आदाय प्रोम् अमृतो. द्भवं श्रीवृतं शङ्करस्य सदा प्रियम्। तत्ते दुर्गे प्रयच्छामि पवित्र ते सुरेश्वरि। पूर्ववद्दद्यात्। दह्यमानं कृतं गुग्ग लुम् प्रानीय एष धूप: ओं धूपोऽयं देवदेवेशि वृतगुम्ग लुयोजितः । गृहाण वरद मात: दग देवि नमोऽस्तु ते। ओं जयन्तीत्या. दिना दद्यात्। सम्भवे मधुमस्त घृतं गन्धो गुग्ग ल्वगुरुशैलजम् । सरलं सिंहसिद्धार्थ दशाङ्गो धूप उच्यते । दशाङ्गधूपमादाय पूर्वोक्त मन्त्र विना मूलेन दद्यात् । एष दीपः ।
For Private and Personal Use Only