________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रोमांचनपद्धतिः ।
अग्निज्योतीरविज्योतिश्चन्द्र ज्योतिस्तथैव च ज्योतिषामुत्तमो दुर्ग दोयोऽयं प्रतिग्रह्यताम् । सर्वत्र एतादृशपाठेऽपि जयन्तीत्यादिना दद्यात्। विशेष मन्त्राभावे सुतरां तथा ततिल. तैल सर्षपतैलाद्यन्यतमोपस्कतां यथाला वा दत्त्वा जयध्वनि मन्त्रमातः स्वाहा इति घगटां भंपूज्य वादयन् देवों नौराजयेत्। यथालाभं नैवेद्यानि दद्यात्। विशेष नाम्ना चेत्तदा एतदष्टतम् इदं दधि इदं दग्धम् एते चिपिटका एते लड्डुका एते लाजा एतानि कदल कानि नारिकेल फलानि एतानि जम्बौराणि एते इक्षुदण्डाः एतानि कुष्माण्डानि एतानि सुखाशकानि एते मोदकाः इदमाचमनीयम् एतानि ताम्बूलानि जयन्तीत्यादिना दद्यात् ततो यथालाभं द्रथ दत्त्वा यथा. शक्ति जयन्तीति मन्त्र जप्ता जपं समप्य स्तुत्वा प्रण मेत् । ततो महिषासुरसिंहगणेशादौनां यथाशक्ति पूजा काया।
अथ आवरणपूजा। देव्या दक्षिणपाचे पञ्चोपचारैः गन्धपुष्याभ्यां वा ह्रीं ओं जयन्त्यै नमः एवं मङ्गलायै काल्यै भद्रकाल्यै कपालिन्यै दर्गायै शिवायै क्षमायै धात्रैय स्वाहाय खधायै। देव्या: पूर्वभागे हों उग्रचण्डायै नमः एवं प्रच. ण्डायै चण्ड नायिकायै चण्डायै चण्डवत्यै च ण्डरूपायै अतिचण्डिकायै। ततो देव्या वामदिशि तथैव ह्रीं ओम् उग्रदंष्ट्रायै नमः एवं महादंष्ट्रायै शुभदंष्ट्राय करालिन्यै भौमनेत्रायै विशालाक्ष्यै मङ्गलायै विजयायै जयाये। ततो देवी पुरत. स्तथैव ह्रीं ओं मङ्गलायै नमः एवं नन्दिन्यै भद्रायै लक्ष्मय कोत्त्यै यशस्विन्यै पुथ्य शिवायै माध्वा यशायै शोभायै जयायै धृत्यै आनन्दायै सुनन्दायै। ततो देव्या दक्षिण चतःषष्टिः मातरः अशतौ द्वात्रिंशत् षोड़श अष्टौ वा पञ्चोपचारैगन्धः पुष्पाभ्यां वा पूजयेत्। यथा ह्रीं श्री विजयायै नमः एवं
For Private and Personal Use Only