________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
यजुर्वे दिश्रावतत्त्वम् ।
चरणम् एवञ्च 'दध्यचतैः सवदरैः प्राङ्मुखोदन खोऽपि वा । देवतीर्थेन वै पिण्डं दद्यात् कायेन वा नृप' इति । विष्णुपुराणीयेन पिण्डदाने उदम,खत्वाभिधानमपि यजुर्वेदि परम् आसनादिदाने उदङ्म ुखत्वस्य प्राप्तत्वात् पिण्डदानेऽपि तथैव युक्तत्वात् । प्राङ्म ुखपिण्डदाने प्रवाहितपितॄणां पृष्ठस्थतापत्तेः । पित्रमन्त्रवर्ज जप इति पित्रामन्त्रवर्ज यथा स्यात्तथा भोजनकाले जप: 'न चाश्नत्सु जपेदत्र कदाचित् पितृसंहिताम् अन्य एव जपः कार्यः सोमसामादिकः शुभः ' इति छन्दोगपरिशिष्टैकवाक्यत्वात् । पार्वणे दिगुणा अन जवो नेयाः । यावानर्थस्तिलैः कार्यस्तावानर्थो यत्रः कार्यः अत्र च द्रव्याभिधायकत्वामन्त्रेऽपि यवोऽसीत्यूहनीयः तृप्ताः स्यः इत्यस्य प्रश्नस्य स्थाने सम्पन्नमिति प्रश्नः अनुज्ञानं प्रत्युत्तरम् । अक्षता यवाः । नान्दौसुखान् पितृमित्यनेन मन्त्रेऽभिलापे च नान्दोमुखविशेषणवत्तेनोशेषः पित्रादीनाम् एतच्च पार्वणोक्तस्थाने कार्यम् अचव्यसाने इत्यनेन यजुर्विदामक्षय्यम स्त्वित्यन्तवाक्यमनुक्का प्रातपिलोकोपाधित्वेन सर्वानुद्दिश्य नान्दीमुखाः पितरः प्रौयन्तामित्यनेन सकदेव जलं दातव्यम् आवाहनवत् अन कश्चित् प्रकृते पार्वणे पितुरक्षय्यकाल इति वचनात् तथा 'अचयोदकदानन्तु अर्घ्यदानवदिष्यते' । 'अमोद चैव पिण्डदानेऽवनेजने' इति वचनाच्च अमुकगोत्रस्य नान्दोमुहस्व पितुरसुकदेवशर्मणोदत्तेनानेनानपानादिना नान्दोमुखाः पितरः प्रीयन्ताम् एवं पितामहादीनामपि प्रीयन्तामिति क्रियानुरोधेन दत्तमित्यादेर्दत्तेनेत्यादिना विभक्तिविपरिणाम इति । तन्न अक्षय्यं वाचयेत् पिने चरमं सतिलोदकमिति देवलवचनात् पार्वणेऽचय्य
तथा
For Private and Personal Use Only