________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२८
यजुर्वे दिशादतत्वम्।
यवैस्तिलार्थः सम्पन्नमिति तृप्ति प्रश्नः सुसम्पमित्यनुज्ञानं दधिवदराक्षतमित्राः पिण्डा: नान्दोमुखान् पितृन् आवाह. यिष्ये इति पृच्छति नान्दोमुखाः पितरः प्रीयन्तामिति अक्ष. व्यस्थाने नान्दोमुखान् पितन वाचयिष्थे इति पृच्छति । नान्दोमुखाः पितरः पितामहाः प्रपितामहाः मातामहाः प्रमातामहाः वृद्धप्रमातामहा: प्रोयन्तां न स्वधाञ्च प्रयुब्ली. तेति'। अस्यायः । पुत्वजन्मादावभ्य दये यत् थाई तदा. भ्युदविकमुच्यते प्रदक्षिणं देवपिटकर्मकरणाय दक्षिणावर्तेन गन्तव्य न वामावर्तेन एतेन दक्षिणत भारभ्य आसनादिसम्पदानं मैथिलापिपालरायमुकुटाद्युक्तं युक्तम्। अनाभ्यु. दविको युग्ला: ब्राहा गहा: सनूला दर्भाः प्रामु खेभ्य उदम खो दन्यात इति शासन वचनान्मात्रादि ब्राह्मणानो प्रान खत्वमिति पार्वमादिशमः ततब पश्चिमदिशि नैऋतकोणे देवानां तदुत्तरे मात बदतर पितृणां तदुत्तरे मातामहा. जाम् पारसनानि टहरायुमानि परिकल्पा दक्षिणावरोन कर्म कुधा में वापिपालसैधिलराय मुकुटप्रभृतिपइतिधु न च स दवब्राह्मण दक्षिणतो मात्रादि काहानानामुपदेशन कात् अत्रापि तदनुसारेण वायुः कोण देवब्राह्मगार का प्राक्षिण्येन गत्वा निऋतिकोणादादा मात्रादिनार युक्तमिति वाच्यम् अन्वष्टकायां बामाचारानुरोधी ६ मा दक्षिणपाच मानादिबालापयेशनल
अ शोपचारेण तदितरकल्पनस्यादोषात् अन्वष्टकायां देवाण सविधानक्रमेण माटपिटमासासाह्मणानामुपदेशनस्य दृष्टत्वादत्रापि तथैव युक्तत्वाच्च अन्न अावाहन प्रश्नादौ मित्राइस्य प्राप्तपिटलोकोपाधिपरत्वात् भाताम इपक्षवमा त्यो लिन पृथगाचरणं किन्तु सक्कदेवा.
For Private and Personal Use Only