________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
यजुर्वेदिश्रातत्त्वम् ।
संवत्सरान्ते चत्वाखुदकपात्राणि प्रयुनक्ति तत्रैकं प्रेतस्य तोयोतरेभ्य इत्याश्वलायनग्टह्य सपिण्डने प्रेतादित्वं तद्दद्वृचमात्रपरम् । एवमन्यानि वचनानि यथायोग्यं व्याख्येयानि एतेन आश्वलायन गृह्यदर्शनाच्छन्दोमयजुर्वेदिनोरपि सपिण्डने आदौ देवaar' ततः प्रेतकृत्यं ततः पिटक्कत्यमिति मैथिलोक्त हेयं देवकत्यपिटक्कत्ययोर्मध्ये प्रेतकृत्येन व्यवधानस्यायुक्तत्वात् । यचात्र न दैवं योजयेत्। प्रागेव देवे अर्घ्यं गन्धादिकञ्च दत्त्वा गन्धमाल्यैः पात्रमर्चयित्वा हृतशेषं पितृभ्यः पात्रेषु दद्यात् इति पितृपदार्थ दैवं न मिश्रदिति कल्पतरु व्याख्याने मैथि - लानां तथाचरणं सर्वशाखिनामुक्त तदपि न युक्तम् आश्वलायनेन काण्डानुशयस्योक्तत्वात् वह्वृचानामेव तथायुक्तत्वात् सामगयजुर्वेदिनोस्तु विशेषाभिधानात् सर्वत्रैव पार्वणवदेव पदार्थानुशयः । अत्र सामगयजुर्वेदिनोः श्रास्त्र समन्वयमात्र मन्त्रदर्शनात् तव मन्त्रान्वयः पितृदयितादावृक्तः । किन्तु सूत्रानुक्तोऽपि देवताभ्य इति पाठवद्विभागेऽपि मन्त्रान्वयो युक्तः पौराणिकत्वात् श्रतएव मैथिलैरपि तथा लिखितम् ।
४८७
अथ सांवत्सरिक श्राद्धम् । तत्र कात्यायनग्टह्यम् । 'अत ऊर्द्ध संवत्सरे संवत्सरे प्रेतायानं दद्याद् यस्मिन्नहनि प्रेतः स्वादिति' । अत ऊ पूर्ण संवत्सरादुपरि संवत्सरे संवत्सरे 'द्वितीयवत्सरादौ प्रतिसंवत्सरमन्नं दद्यात् श्राद्धं कुय्यात् । कुत्रे - व्यपेचायामाह यस्मिन्निति यन्मासीय यत्पक्षीयतिथौ मृतः स्यात् । उत्तरवाक्यस्य यच्छब्दात्तच्छन्दानपेचेति न्यायातस्मिविति नोक्तम् । तेन मृततिथिसजातीयतिथौ प्रतिसंवसरं कुर्य्यादित्यर्थः ।
अथाभ्युदयिकश्राद्धम् । तत्र कात्यायनगृह्यम् ' श्रभ्युदयिकश्राचे प्रदचिणमुपचारः पित्रमन्त्रवर्ज जपः ऋजंवो दर्भाः
For Private and Personal Use Only