SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुदितत्त्वम्। 'सप्तमी पिटपक्षाच मापक्षाञ्च पञ्चमौम्। उहहेत हिजो भार्या न्यायेन विधिना नृप'। सप्तमी पञ्चमी हिवेति शेषः । भर्तसापिण्ड्यमित्यत्र साप्तपौरुषमित्यनुषज्यते। तेन भर्तसमानसापिण्डामित्यर्थः। शङ्खलिखितौ। 'सपिण्डता तु सर्वेषां गोवत: साप्तपौरुषो। पिण्डच्चोदकदानञ्च शौचाशौचं तदानुगम्'। गोत्रत: गोवैक्ये तेन मातामह कुले कदाचित् षट्पुरुषपर्यन्तं पिण्ड सम्बन्धेऽपि न सपिण्डता। तान् सप्तपुरुषान् आसमन्तात् कारण पिण्डादिकमनुगच्छतौति तदानुगम्। एतेन सपिण्डता एकशरीरावयवान्वयन सवति तथाहि पितुः शगैरावयवान्वयेन पित्रा सह एवं पितामहादिभिरपि पिलद्वारेगा तच्छरीरावयवान्वयात् । एवं माटशरीरावयवान्वयेन मावादिभिरिति। एवं पत्या सह पत्नया एकशरीरारम्भकतया सापिण्डाम् । तथाच गर्भोपनिषदि 'एतत् षाट्कोषिकं शरीरं बौणि पिदतः नौणि माटतः अस्थिस्नायुमज्जानः पिटतः त्वमा सरुधिराणि मा. बश्चेति' तत्र तत्रावयवान्वयप्रतिपादनात् निर्वाप्य पिण्डान्वये तु सापिण्डेध घाटपिटव्यादिसापिण्डंग न स्यात्। अतिप्रसङ्गास्तु सप्तान्यतमत्वेन प्रयोगोपाधिना निरसनीयः। योवं मातामहादीनामपि मरणे सपिण्ड त्वेन दशाहाशौचं प्राप्नोति स्यादेतत् यदि मातामहादीनां मरणे विरानं स्यादशौचकम् इत्यादि विशेषवचनं न स्यात्। यत्र तु विशेषवचनं नास्ति त्वत्र दशाहमिति मिताक्षरारत्नाकरादिमतमपास्त लेपभाज इत्यादि वाचनिकेऽर्थे सापिण्डेय एकशरीरावयवान्वयरूपखकपोलरचितार्थानवकाशात् निर्वाप्य पिण्डसम्बन्धेन भावादोनां सापिण्डास्य मत्सपुराणबौधायनाभ्यां पूर्व मुक्तत्वात् कामधेनुहारलताकल्पतरूपारिजातकारादिभिस्तथैव व्याख्या For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy