________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुदितत्त्वम्। 'सप्तमी पिटपक्षाच मापक्षाञ्च पञ्चमौम्। उहहेत हिजो भार्या न्यायेन विधिना नृप'। सप्तमी पञ्चमी हिवेति शेषः । भर्तसापिण्ड्यमित्यत्र साप्तपौरुषमित्यनुषज्यते। तेन भर्तसमानसापिण्डामित्यर्थः। शङ्खलिखितौ। 'सपिण्डता तु सर्वेषां गोवत: साप्तपौरुषो। पिण्डच्चोदकदानञ्च शौचाशौचं तदानुगम्'। गोत्रत: गोवैक्ये तेन मातामह कुले कदाचित् षट्पुरुषपर्यन्तं पिण्ड सम्बन्धेऽपि न सपिण्डता। तान् सप्तपुरुषान् आसमन्तात् कारण पिण्डादिकमनुगच्छतौति तदानुगम्। एतेन सपिण्डता एकशरीरावयवान्वयन सवति तथाहि पितुः शगैरावयवान्वयेन पित्रा सह एवं पितामहादिभिरपि पिलद्वारेगा तच्छरीरावयवान्वयात् । एवं माटशरीरावयवान्वयेन मावादिभिरिति। एवं पत्या सह पत्नया एकशरीरारम्भकतया सापिण्डाम् । तथाच गर्भोपनिषदि 'एतत् षाट्कोषिकं शरीरं बौणि पिदतः नौणि माटतः अस्थिस्नायुमज्जानः पिटतः त्वमा सरुधिराणि मा. बश्चेति' तत्र तत्रावयवान्वयप्रतिपादनात् निर्वाप्य पिण्डान्वये तु सापिण्डेध घाटपिटव्यादिसापिण्डंग न स्यात्। अतिप्रसङ्गास्तु सप्तान्यतमत्वेन प्रयोगोपाधिना निरसनीयः। योवं मातामहादीनामपि मरणे सपिण्ड त्वेन दशाहाशौचं प्राप्नोति स्यादेतत् यदि मातामहादीनां मरणे विरानं स्यादशौचकम् इत्यादि विशेषवचनं न स्यात्। यत्र तु विशेषवचनं नास्ति त्वत्र दशाहमिति मिताक्षरारत्नाकरादिमतमपास्त लेपभाज इत्यादि वाचनिकेऽर्थे सापिण्डेय एकशरीरावयवान्वयरूपखकपोलरचितार्थानवकाशात् निर्वाप्य पिण्डसम्बन्धेन भावादोनां सापिण्डास्य मत्सपुराणबौधायनाभ्यां पूर्व मुक्तत्वात् कामधेनुहारलताकल्पतरूपारिजातकारादिभिस्तथैव व्याख्या
For Private and Personal Use Only