________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३
एकादशीतत्त्वम् । वासोऽलङ्कारचर्चिताः। उच्छिष्टभोजिनोदासास्तव मायां जये महि'। तथा हृदिरूपं मुखे नाम नैवेद्यमुदरे हरेः । पादोदकञ्च निर्माल्यं मस्तके यस्य मोऽच्युतः'। तस्यैव षष्ठस्कन्धीयपयोव्रते। 'उहास्य देवं खे धाम्नि तनिवेदितमग्रतः । अद्यादात्मविशद्धार्थ सर्वकामसमृद्धये'। उहास्य विसृज्य अत्र चित्तशुद्धयादिफलकथनादन्यत्रापि भोजनाग्रत: स्वदत्तनैवेद्यभक्षणमवगम्यते। अन्यथा व्रताङ्गत्वे फलानुपपत्तिः । अष्टमस्कन्धेऽपि 'गन्धपुष्पादिभिश्चातेहादशाक्षरविद्यया। शृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति। ससपिः सगुड़ दत्त्वा जुहुयान्मूलविद्यया। निवेदितं तद्भताय दद्याअजीत वा खयम्'। यत्तु 'देवद्दिजद्रव्यापहर्ताऽप्स, निमग्नोऽघमर्षणमावर्तयेत्' इतिसुमन्तूक्तम् । 'अपि दीपावलोकं मे नोपयुञ्जमानिवेदितम्' इति श्रीभागवतीयञ्च तहे वोपभुज्यमानद्रव्यपरम्। अतएव योगिनोतचे। 'मणिमुक्तासुवर्णानां देवदत्तानि यानि च। न निर्माल्य हादशाब्दं ताम्ब पात्र तथैव च। पटौ शाटौ च षण्मासं नैवेद्यं दत्तमात्नतः। मोदक कषरञ्चैव यामार्द्धन महेश्वरि । पट्टवस्त्र विमामञ्च यज्ञसूत्रं त्वहःस्मृतम्। यावद्दष्टं भवेदन परमानं तथैव च'। विसर्जनौये देवे तु विसर्जनात्तदीयद्रव्यप्रतिपत्तिव्यवहारः। संवत्मरप्रदीपे ब्रह्मपुराणम्। 'अम्बरीष नवं वस्त्रं फलमन्नं रमादिकम्। लत्वा कृष्णोपभोग्यञ्च सदा सेव्यं हि वैषणवैः । अम्बरीष हरेर्लग्न नौरं पुष्प विलेपनम् । भत्त्या न धत्ते शिरसा चाण्डालादधिको हि सः'। तथा 'अग्निष्टोमसहमेश वाजपेयशतैस्तथा। तुल्यं फलं भवेद्दे वि! विष्णोर्नैवेद्यभक्षणात्'। मत्स्य सूक्तो। 'एकान्तभक्तो देवस्य भोजनादौ मनोरमे। श्रुत्वा परेरितं नाम मुच्यते दिनकिल्विषात् ।
For Private and Personal Use Only