________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४
एकादशौ तत्त्वम् । स्त्रीशूद्रोक्तं न शृणुयादभावे त्रिजपेत् स्वयम्'। तत्र मन्त्रः । 'उच्छिष्टभोजिनस्तस्य वयमुच्छिष्ट कालिगाः। येन लोला. वराहेण हिरण्याख्यो निपातितः' । तथा 'पादोदकञ्च निर्माल्यं नैवेद्यच्च विशेषतः। महाप्रसाद इत्यत्वा ग्राह्य विष्णोः प्रयबत:'। पादोदकग्रहणे मन्त्रः । 'कृष्ण कृष्ण महावाहो ! भक्तानामातिनाशन। सर्वपापप्रशमनं पादोदकं प्रयच्छ मे'। तद्वारणमन्त्रः। 'अकाल मृत्यु हरणं सर्वव्याधिविना. शनम्। विष्णोः पादोदकं पुण्य शिरसा धारयाम्यहम् । सत्रानुष्ठान करणत्वेन विधानात् पूर्वसिद्धमन्त्राणामस्यैव करणखान्मन्त्रान्ते कारम्भः। तौथ कागड़ कल्पतरौ नरसिंहपुराणम्। 'गङ्गाप्रयागगयनैमिषपुष्कराणि पुण्यानि यानि कुरुजाङ्गलयामुनानि। कालेन तीर्थसलिलानि पुनन्ति पापात् पादोदकं भगवतस्तु पुनाति सद्यः' । पद्मपुराणे । 'ये पिबन्ति नरा, नित्यं शालग्रामशिलोद कम्। प्रक्षालयन्त्यसन्दिग्ध ब्रह्मइत्यादिपातकम्। वशिष्ठसंहितायाम्। 'शाल ग्रामशिला. तोयमपौत्वा यस्तु मस्तके। प्रक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते'। स्मतिः। 'नैवेद्य प्राशनात् पूर्व देवपादोदका. हुतिः। होतव्या जठरे वह्नौ खेन पाणितलेन तु। तेन पादोदकेनापोशानं कृत्वा प्राणाहुतिर्नेवेद्येन कार्या। वव,च. गृहपरिशिष्टे । 'पवित्वं विष्णुनैवेद्यं सुरसिद्धर्षिभिः स्मृतम् । अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणं चरेत् । अग्राह्य शिवनिर्माल्य पत्र पुष्प फलं जलम् । शालग्रामशिलास्पर्शात् सर्व याति पवित्रताम्'। कालिकापुराणम् । 'यो यद्दे वार्चनरत: स नन्नेवेद्यभक्षकः। केवल मौरशैवे तु वैष्णवो नैव भक्षयेत्। समानं वन्यनैवेद्यं भक्षयेदन्यदैवतः'। भविष्थे । 'निर्माल्य नोपयोक्तव्यं रुद्रस्य तपनस्य च । उपयुज्य च
For Private and Personal Use Only