________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३३०
शुचितश्वम् ।
धर्मका पुष्करिण्यादिकर्त्तुं पूर्वाशौचकाले धने सङ्कल्पिते पृथकक्कते तस्मिन् कार्य्ये अशौचं नास्तीति हारलताकृत्यचिन्तामणौ । 'विवाहोत्सवयज्ञेषु अन्तरामृतसूतके । पूर्वसङ्कल्पितं द्रव्यं दौयमानं न दुष्यति' इति । प्रथमपिण्डकर्तृत्वनियमवत् प्रथमपिण्डद्रव्यनियममप्याह शुनः पुच्छ ः । 'प्रथमेऽहनि यद्द्रव्य' तदेव स्यात् दशाहिकम्' । विष्णुः 'यावदशौचं तावत् प्रेतस्योदकं पिण्डमेकञ्च दद्युः" इति यावत्तावदित्यभिधानादशौचाभ्यन्तर एव पिण्डदानं मुख्यम् । दैवातदकरणे मध्यमक्रिया पूर्वकाले कर्त्तव्यम् । 'यहागामि क्रियामुख्यकालस्याप्यन्तरालवत् । गौणकालत्वमिच्छन्ति केचित् प्राक्तनकर्मणि' इति वचनेन प्राप्तपूर्वक्रियस्यैव मध्यम क्रियाभागित्वावगमात् अन्तरालवत् मध्यकालस्येव । तत्रागामिक्रिया मुख्य कालस्य गौणकालत्वमिति यद्वेति पचान्तरम् । जलसमौपे पिण्डदानमुक्तं खल्पमस्यपुराणे । 'प्रेतीभूतस्य सततं भुवि पिण्ड' जलन्तथा । सतिलं मकुशं दद्यात् वर्जिलसमीपतः' । ऋष्यशृङ्गः । 'न स्वधाच्च प्रयुञ्जीत प्रेतपिण्ड दशाहिके । भाषेतच्च वै पिण्ड यज्ञदत्तस्य पूरकम् । यस्य न ज्ञायते गोत्रं पिण्ड' नाम्ना तु निर्वपेत्' । दावाहिकग्रहणादेकादशाहिकवाडे स्वाप्रयोगोऽस्तीति हारलता । न च स्वधापिट विर्दानमन्त्र इति प्रेतस्य पितृत्वाभावात् कथं तत् प्रयोग इति वाच्यम् । पित्रे तु दिगुणा दर्भा इतिवत् पितृपदस्य प्रभीतवचनत्वात् । 'दानं प्रतिग्रहो होम: खाधायः पितृकर्म च । प्रेतक्रियावज सूतके विनिवर्त्तते इति शङ्खवचनेनापि पितृपदस्य मृतमात्रपरत्वेन प्रेतपिण्डस्वापि पिटकर्मकत्वात्तद्दर्जनमुपपद्यते । अन्यथा प्रसक्त्यभावात् प्रतिप्रसववैफल्यापत्तेः । पिढयन्नन्तु
For Private and Personal Use Only