________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुहितत्त्वम् ।
३३१ निर्वत्य मासिके भाइ एव च'। इति पूर्वोक्त प्रेततर्पणेऽपि पिढयज्ञपदप्रयोगाच्च । एवञ्च प्रतश्राद्धेऽपि भूखामिपिटभ्यो. ऽग्रदानं सङ्गच्छते। अत्र भाषणविधावेतत् पिण्ड यन्नदत्तस्य पूरकमित्येतावन्मात्रश्रुतेः। शिरःपूरकमित्यादिविशेषोल्लेखे प्रमाणं नास्ति। न च 'शिरस्त्वाद्येन पिण्डे न प्रतस्य क्रियते सदा। हितोयेन तु कर्णाक्षिनासिकान्तु समासतः । गलांसभुजवक्षांसि तीयेन यथा क्रमात्। चतुर्थेन तु पिण्डेन नाभिलिङ्गगुदानि च। जानुजङ्घ तथा पादौ पञ्चमेन तु सर्वदा। सवैमर्माणि षष्ठेन सप्तमेन तु नाड़यः । दन्तलोमाद्यष्टमेन वीर्यच नवमेन तु। दशमेन च पूर्णत्वं हप्तताक्षुहिपर्ययः'। इति ब्रह्मकूर्मपुराणोयं वाक्य प्रमाणमिति वाच्यम्। तदाक्येन तत्तत्पिण्ड दानात्तदङ्ग करणं विधीयते। भाषतेतिवदुल्लेखानभिधानात् पूर्णत्वं प्तताक्षुविपर्ययः इत्यत्र पूर्णत्वपूरणानुपत्तेः। पूर्णत्वपूरणयोरेकार्थत्वात्। 'प्रतपिण्डैस्तदा दत्तैर्देहमाप्नोति भार्गव'। इति विष्णुधर्मोत्तरे देहश्रुतेंदेहपूरकमिति प्रयोगापत्तेश्च । तस्मात् अनिरुद्धभट्टाद्युक्तः केवलपूरकप्रयोगो युक्त इति। तोयैः सुशी. तलैरित्युक्तस्य विधानमाह 'एकस्तोयानलिस्त्व वं पात्रमेकञ्च दीयते'। इत्यादिना लाघवानपृथग्दानं तत्र तोयाजलेरुपस्थितत्वात् लाघवात् पात्रमपि तदाधाररूपं न तु भिन्नम्। अतएव तोयपात्राणि तावन्तीत्युपसंहृतम्। तदम्याम मृण्मयम् 'अश्यशचिना दत्तमामपृच्छकलादिना' इति वक्ष्ममाणात्। श्राममुच्छकलादिना अशुचिद्रव्यमित्यर्थः तहानश्च तूपौमाह शमःपुच्छः। 'फलमूलैश पयसा शाकेन च गुड़े न च । तिलमियन्तु दर्भेषु पिण्डं दक्षिणतो हरेत् । हारदेश प्रदातव्यं देवतायतनेषु वा। तूष्णीं प्रसेकं पुष्पच धूप.
For Private and Personal Use Only