SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३२ शुद्धितत्त्वम् । दीपो तथैव च'। तूणी प्रसेकमिति मृण्मयामपात्रस्थजला. अलिमिति। हारलता। तेन प्रसेकपदं कर्मणि व्युत्पन्नम् । अतोऽत्र मैथिलानां वाक्यरचना हेयैव। यदप्य क्तम् इदञ्च पानाञ्जल्योर्दाना। पिण्डोपरि एव द्वितीये हावित्यादिना तत्पिण्ड स्यैवाधारलकायनात्। न च हितोयदिनादिकं तदर्थः सद्यःशौचादौ बाधापत्तेः सहस्त्यहाशौचे पिण्ड दानस्याप्य प. क्रमादिति वाचस्पतिमिश्रेण तदयुक्तं द्वितीय इत्यादावपि द्वितीयेऽहनि चत्वार इति पूर्ववचनेऽहश्रुतेः तत्रापि विशेष्यत्वेन तदेवान्वेति न तु पिण्डे इति। अतएव मिताक्षरायां प्रचेताः। 'दिने दिनेऽञ्जलीन् पूर्णान् प्रदद्यात् प्रतकार. णात्। तावद्वद्धिश्च कर्त्तव्या यावत् पिण्डः समाप्यते' । प्रतिदिनमञ्जलौनाञ्च वृद्धिः कार्या यावद्दशम:पिण्डः समाप्यते इति अतएव भुवि पिण्डं जलन्तथा इति मात्स्यं प्रागुक्तमपि । तथाच प्रचेताः। 'यहहारे तस्मै प्रेताय पिण्डं निर्वपेयुः भूमौ माल्यं पानीयं दीपञ्चोपलिप्तायामिति' सद्यत्यहा. शौचयोस्त्वगत्या पिण्ड दानसझलनवाण्मयपात्रदानसङ्कलनमिति यदप्युक्तं पुष्पादिदानसाहचर्यादूर्णाकृतवस्त्रदानं तूष्णीमिति। तन्त्र 'पिण्डयज्ञावतादेयं प्रेतायान्न दिनत्रयम्'। इति याज्ञवल्कान पिण्ड पिटयजेतिकतं व्यतातिदेशात् पिण्ड. पिटयज्ञे च गोभिलेन 'सत्येनैव पाणिना सूत्रतन्तु राहीत्वा अपसलविपूर्वस्यां की पिण्डे निदध्यात् पितुर्नाम रहौत्वा असावेतत्ते वासो ये चात्र त्वामनुयांश्च वमनु तस्मै ते स्वधा' इति सूत्रन्तन्तुषु वासः प्रयोगात् वाक्यरचनाविधानाच्च नववस्त्रदानं नवा तूणीमिति। अपसलवि पिटतीर्थेन। तथाच भट्टमार्थ रायान्तरम्। 'तर्जन्यङ्गुष्ठयोरन्तरा अपसलवि अपसव्यं वा तेन पिलग्यो निदधातीति'। अतएव मनुना पिट For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy