________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम् । बौथे अपसव्यपदमुक्ताम्। यथा 'प्राचीनावीतिना सम्यगा सव्यमतन्द्रिणा' इति मरीचिः। 'प्रतपिण्ड वहिर्दद्यात् मन्त्रदर्भविवर्जितम्। प्रागुदीच्यां च कृत्वा मुनातः सुस. माहितः'। अत्र दर्भमन्ववर्जनं चूड़ाकरणकालेऽप्यकतचड़ानाम् उपनयनकालेऽम्यकतोपनयनानां कन्यानामनूढ़ानाञ्च । अन्यथा हारीतवचने तत्तदोपादानं व्यर्थं स्यात्। असंस्वारा इत्यनेनैव सर्वेषां प्राप्तत्वात् । यथा हारोतः। 'प्रकृत. चूड़ा ये बाला ये च गर्भाहिनिःसृताः। मृता ये चाप्यसं. स्कारास्तेषां भूमौ प्रदीयते'। ये च गर्भाहिनिःमृता इति नेहाहाहपक्षे। यम: 'अनूढ़ा या मृता कन्या तस्या भूमौ प्रदीयते' पिण्ड इति शेषः । अन्येषान्तु श्रादिपुराणाहर्भेषु एव। प्रत्नापि वेदीकरणमाह ब्रह्मपुराणम्। 'ततो दक्षिणपूर्वस्या काया वेदी तथा दिशि। हस्तमात्रा तथा भूमेश्वतुरङ्गलमुच्छ्रिताः। पिण्डनिर्वपणार्थाय रमणीया विशेषतः'। प्रागुदीयामैशान्याञ्चरु कत्वा इत्यनेन छन्दोगपरिशिष्टोत्रचरुपाकविधिलभ्यते। यथा 'स्वशाखोक्तचरुः स्विबोधदग्धो. कठिन: शुभः । न चातिशिथिल: पायो न च वीतरसो भवेत्' । वौतरसोऽगालितमण्डः। इति नारायणोपाध्यायाः । खशाखोलवरुः खिव इति पाठान्तरम् । सुम्रात: सशिरस्कनातः। बाहपिण्डदाने आदिपुरासोतत्वात् पक्षान्तर. माह पारस्करः । 'प्रथमे दिवसे देयास्त्रयः पिण्डाः समा. हितैः। हितोये चतुरो दद्यादस्थिसञ्चयनन्तथा। धींस्तु दद्यात् तीयेऽहि वस्त्रादि क्षालयेत्तथा' वस्त्रादिक्षालयेदिति प्रागुताक्षौरादिसमस्ताशौचान्त कत्यपरम्। वाहपिण्डदान सामगादिभिः स्वशाखिककर्मविशेषाभावे पौराणिकवत् पार. शाखिकमपि रखते। 'यवान्नातं खचाखायां परोलमवि
For Private and Personal Use Only