SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुडितत्त्वम् । रोधि च। विहद्भिस्तदनुष्ठ यमग्निहोत्रादि कर्मवत्' इति छन्दोगपरिशिष्टोक्तः। ऋग्व दिनान्तु 'अनुदकमधपञ्च गन्धमाल्यविवर्जितम्। निनयेदश्मनि पूर्व ततः श्राई प्रकल्पयेत्'। इत्याश्वलायनगृह्यपरिशिष्ट वचनान्मृण्मय पात्रस्थ उदकाञ्जलिग. धादिरहितं प्रस्तरोपरि पिण्डदानमिति विशेषः। मस्यपुराणम्। 'तम्मानिधेयमाकाश दशरानं पयस्तथा। सर्वपापोपशान्त्यर्थमध्वश्रमविनाशनम्'। पयःशब्दात् जलं दुग्धञ्च प्रतीयते। पारस्करौये तथा दर्शनात् पारस्करीये तां राविमित्यभिधानादेकरात्रमावश्यकं दशरात्रन्तु जलदुग्धदान फलातिशयार्थम् । प्रशौचे दिवाभोजननियमात् । तदन्तरमप्येतद्रात्रौ दौयते सद्य: शोचे तु हे सध्ये सद्य इत्याहु. रित्यक्तकाले युगपद्दशपिण्डा दया:। स्वाशौचकाले पिण्डदानानुरोधात्। अतएव 'पिण्ड: शूद्राय दातव्यो दिनान्यष्टौ नवाथवा। सम्पूर्ण तु ततो मासे पिण्ड शेषं समापयेत्' इति प्रचेतो वचने सम्पूर्ण मास इति पदं लक्षणया मासा. न्तिमदिनपरमिति सनिबन्धभिर्व्याख्यातम्। कालादर्शकर्मोपदेशिनीप्रभृति ग्रन्थ षु शातातपः । भत्तः पिण्ड प्रदाने तु साध्वी स्त्री चे द्रजखला। वस्त्र त्यक्त्वा पुन: स्नात्वा सैव दद्यात्तु पूरकम्'। भवेवारी रजस्वले तिपाठो व्यासवचने श्राइ एव पञ्चाहो गोतमेनोक्तः । यथा 'अपुत्रा तु यदा भार्या संप्राप्ते भर्तुराब्दिके। रजखला भवेत् सा तु कुर्य्यातत् पञ्चमेऽहनि' अतएव छन्दोगपरिशिष्टे 'अशच्यशचिना दत्तमाममृच्छकलादिना। अनिर्गतदशाहास्तु प्रेतारक्षांसि भुञ्जते' इति सामान्यतोऽशचिना दत्तमित्यभिहितम्। अशुचिनदीरजस्खलावेन दुष्टमपि जलम् । तथाच । 'उपाकर्मणि चोसमें प्रेतम्राने तथैव च। चन्द्रसूर्यग्रहे चैव रजो दोषो For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy