________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
व्यवहारतत्त्वम् ।
क्रियाहेषी नोपस्थायी निरुत्तरः। आइतः प्रपलायो च होनः पञ्चविधः स्मृतः। प्रपलायो त्रिपक्षेण मौन वत्सप्तभि. दिनैः। क्रियाहेषी तु मासेन साक्षिभिन्नस्तु तत्क्षणात्' इति नारदोतः क्रिया लेख्यादिका साक्षिभिन्नः साक्षिभिः पराजितः । वादिनोक्तस्य साध्यस्थ प्रतीतं वदतीति प्रतिवादी उत्तीर्यते निस्तीर्यते प्रताभियोगोऽनेनेति उत्तरम् । याजवल्काः । 'श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ'। लेख्यमिति वाक्यस्याम्यपलक्षकम् । उत्तरखरूपं तद्भेदांश्वाह नारदः। 'पक्षस्थ व्यापकं मारमसन्दिग्धमनाकुलम् । अव्याख्यागम्यमित्येवमुत्तरं तहिदो विदुः। मिथ्यासंप्रतिपत्तित्वं प्रत्यवस्कन्दनन्तथा। प्रान्यायाश्चोत्तरा: प्रोताचत्वारः शास्त्र. वेदिभिः । अभियुक्तोऽभियोगस्य यदि कुादपङ्गवम् । मिथ्या तत्तु विजानौयादुत्तरं व्यवहारतः'। पक्षस्य भाषार्थस्य व्यापकः आच्छादकम् अभियोगप्रतिकूलमिति यावत्। अतएव पूर्वपक्षार्थसम्बन्ध प्रतिपक्षं निवेदयेदित्युक्तम्। न च विप्रतिपत्त्या न्चायोऽर्थमागतस्य धारयमीत्यभियुक्तस्य धारया. मौति संप्रतिपत्तेः कथमुत्तरत्वम् अभियोगा प्रतिकूलत्वादिति वाच्यम्। भाषावादिनो मूखलेनापट करणतया वा कदाचिद्भाषाभिवादादेवायं हीयते इति भाषाविमर्षपर्यन्तं विप्रतिपत्रस्याप्य त्तरवादिनो भाषार्थ सम्यगवगम्य तनिषेधार्थं सम्य. गुत्तरासम्भवात् विहत्सभायां च असत्यवचनमत्यन्ताधर्मकारकम् । परोलिपराजये च दण्डात्वं वादिना च वैरमित्यादि प्रतिसन्दधतः सम्प्रतिपत्तेत्तरत्वं सम्भवत्येव । एवम् एतेभ्य एवानिस्तारात् साध्यत्वेनोपदिष्टस्य पक्षस्य सिद्धत्वेनोपन्यासेन साध्यत्वे निवारणात् सिद्धसाधनेनापि वादिनः प्रत्यवस्थानाबोत्तरत्वं सम्प्रतिपत्तेः सिद्धमिति सारं प्रकृतोपयोगि अनाकुलं
For Private and Personal Use Only