SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्वम। पूर्वापरविरोधशून्यम् अव्याख्यागम्यमध्याहारादिकं विनैव प्रतीतम् अभियोगस्य अभियुज्यते इत्यभियोग: सहेतुकं साध्य तस्थापङ्गवमित्यर्थः। उत्तराभाषामाह कात्यायनः । 'प्रकतेन त्वसम्बन्धम् अत्यल्पमतिभूरि च। पक्षकदेशं व्याप्य वं तञ्च मैवोत्तरं भवेत्। अस्तव्यस्तपदव्यापि निगूढार्थ तथाकुलम् । व्याख्यागम्यममारच नोत्तरं शस्यते बुधैः'। अस्तव्यस्तपदव्यापि अनन्वितार्थपदव्याप्तमिति व्यवहारतिलके भवदेवभट्टः। मिथ्योत्तरभेदमाह पुनर्वासनारदौ। 'मिश्यैतत्राभिजानामि मम तत्र न मविधिः। अजातश्चास्मि तत्काले इति मिथ्या चतुर्विधम् मिथ्येतदितिशब्दतो नाभिजानामौत्यादिकमर्थतोऽपङ्गवः। तथाच कात्यायन:। 'शुखा भाषार्थमन्यस्तु यदि तं प्रतिषेति। अर्थतः शब्दतो वापि मिथ्या तजज्ञेयमुत्तरम्। त्वं मह्य धारयसौति प्रतिज्ञायां न रहौतमिति शब्दतः। कालविशेषगर्भायां तस्यां सत्यां तदा नाहं जात इति अर्थतः। देशकालविशेषगर्भायां तदा तत्र नाहमासम् इत्यप्यर्थतः। देशादिमत्यां तच्छन्यायां वा न जानामौत्यर्थत एव योग्यास्मरणे नार्थतस्तदग्रहणप्रतिपा. दनात् अत्र चरमवय ग्रहणावस्कन्दनमुखेन ग्रहणाभावप्रतिपादक सापदेशमिथ्योत्तरमात्रम् पाद्यं मिथ्योत्तरमात्रम् । बहस्पतिः । 'श्रुत्वाभियोग प्रत्यर्थो यदि तं प्रतिपाद्यते। सा तु संप्रतिपत्ति: स्याच्छास्त्रविद्भिरुदाहृता। अर्थिनाभिहितो. योऽर्थः प्रत्यर्थी यदि तं तथा। प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं हि तत्। पाचारणावसबोऽपि पुनलेखयते यदि। सोऽभिधेयो जित: पूर्व प्राङन्यायस्तु स उच्यते। अभियुज्यते इत्यभियोग: प्रतिपद्यतेऽङ्गीकरोति तं साध्यार्थं तथा प्रपद्य सत्यत्वेनाङ्गोकत्य कारणं तत्प्रतिकूलरूपं कारणं ब्रूयात्तदा For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy