________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्वम्।
परमेव हारौतेन सोपमित्युक्तम्। ब्रह्माण्डपुराणे। 'चिः पवित्रपाणिव रतौयादुत्तरामुखः। अभीष्टदेवतां ध्यायन मनमा विजितेन्द्रियः। कृतोत्तरोयको नित्यमन्तर्जानुकर स्तथा। दातुरिष्टमभिध्यायन प्रतिवादलोलुपः'। पवित्र व्याकरोति कात्यायनः। 'पनन्तर्गर्भिणं मागं कौर्श हिदलमेव च। प्रादेशमा विजयं पवित्र यत्र कुवचित्' । अनन्तगर्भिणम् अन्तर्गर्भस्य भेदरूपाभावः अनन्तगर्भ तद अस्यास्ति तत्तथेति अनन्तगर्भशून्यमित्यर्थः । तथाच शौनकः । 'अनन्तस्तरुणौ यौ तु कुशौ प्रादेशमम्मितौ। प्रनखच्छेदिनौ साग्रौ तो पविवाभिधायको'। प्रचेताः। 'दक्षिणहस्तमध्ये ब्राध. पस्याग्नेयं तीर्थम् प्राग्ने येन प्रतिरहीयात्'। आदित्यपुराणे। 'प्रोङ्कारमुञ्चरन् प्राजो द्रविणं शक्नुमोदनम् । यही याद दक्षिणे हस्ते तदन्ते खस्ति कीर्तयेत्। प्रोङ्कारस्थाव खोकारार्थत्वात् तेनैवान ग्रहणं युक्ताम् । तथाचो मित्यभ्युपगम इति शाब्दिकाः। स्वस्तौति क्षेमार्थम्। तथाचामरः । 'स्वस्त्वाशीः क्षेमपुण्यादौ' इति । व्यासः । 'दक्षिणाभिरुपेतं हि कर्म सिध्यति मानवे। सुवर्णमेव सर्वासु दक्षिणासु विधी. यते'। कर्मोपदेशिन्यां जैमिनिः। 'सुवणे दौयमाने तु रजतं दक्षिणोचते'। गृह्यपरिशिष्टे 'अलाभ फलमूलानां भक्ष्याणां दक्षिणां ददाति' इति। अलाभे विहितदक्षिणालामे। वृहस्पति: 'हतमयोवियं दानं हतो यज्ञस्त्वदक्षिणः । तस्मात् पर्ण काकिणी वा फलपुष्पमथापि वा। प्रदद्याद दक्षिणां यने तया स सफलो भवेत्। नारदः 'काकिणी च चतुर्भामो मासकस्ख पणस्य च'। दक्षिणा तु सम्प्रदान. ब्राह्मणाय देयैव। एतेभ्योऽपि हिजाग्रेभ्यो देयमन्त्र सदक्षि. बम्। इति मनुवचनात्। रोगे प्रतिमादाने व्यत्माह
For Private and Personal Use Only