________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शहितत्त्वम्।
बिकल्पः स च व्यवस्थितः प्रात्मगामिफले संप्रददे परगामिफले ददानौति उभयपदित्वात टाधानो: फलवति कर्तव्यात्मनेपदं दृश्यते प्रफलवति कर्तरि परस्मैपदमिति पाणिनिसूत्रात् । प्रतएवात्मनेपटपरौपद इत्येतयोरात्मनेपरस्मै इत्याभ्यां ममाख्या सङ्गच्छते। दटानीत्यस्य टट इतिवत वर्तमानार्थलेति। अतएव मदाह टटानौति मननाप्यक्तं मच्छते अनुमत्यर्थे त मकवाभिधानम प्रयोजकमिति। आबादी फलभागिनां गोवाघल्लेखदर्शनात। तदितरचापि तथोल्ले खाचारः। हागैतः। 'प्रथामव्यटानमनग्यं यच्च टत्त्वा परितप्यते तयंदानमफलं यच्चोपकारिणे ददाति तन्मानं परिक्लिष्टं यच्च मोपधं ददाति अन्यत्रावितमल्य' यच्चापावाय टटाति अनिष्टटानं सवति यच्चादत्त्वा प्रकौत्य ते स्मयटानं यचाडया ददाति क्रोधादातमं यच्चाक्रश्य ददाति टत्त्वा वा क्रोशति अमतकतं पैशाचं यज्ञावजातं ददाति टत्त्वा बावजानीते ममूर्षो ताममं यच्चापकतो ददाति' । ते टानो. पमर्गायैरुपसृष्टं दानमप्रमिद्यमस्वयंमयशस्थमधवफलं भव. त्यल्पफलं वेति। तर्हि व्यागानन्तरकाले हस्तार्पयामम्भवेऽपि प्रदानसमर्पणम उपकारिणे व्यमनोयकारिणे तदितरोपकारिणे त दक्ष: 'मातापित्रोगं गैमिवे विभौते चोपकारिणे दीनानाथबिशिष्टेभ्यो दत्तन्तु मफलं भवेत। तन्मात्र यथोतोपकरणरहितम्। सोपधं मछम अन्य श्रावितं लोकसम्भाबनार्थ प्रका. शितम्। अनिष्टदानं शववे दानं स्मयो मानभेदः अप्रक्षतो. भयादिमान्। तथाच नारट: 'प्रदत्तन्तु भयक्रोधकामशोकरुमन्वितैः। बालमूढ़ास्वतन्त्रातमत्तोन्मत्तापवर्जितैः कर्ता ममेदं कर्मेति प्रतिलाभेच्छया च यत्'। प्रतिलाभेच्छया सोपाधिदत्तमुपाध्यसिहाविति विवादचिन्तामणिः। एतन्
For Private and Personal Use Only