________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्वितत्त्वम् ।
कथितं यमदैवतम्। महिषश्च तथा याम्य उष्ट्रो वै नै तो भवेत्। रौद्री धनुर्विनिर्दिष्टा छाग भाग्नेय उच्यते। मेषन्तु बारुणं विद्याइराहो वैष्णवः स्मृतः। आरण्याः पशवः सर्वे कथिता वायुदेवताः। जलाशयानि सर्वाणि वारिधानी कमण्डलुः । कुम्भच्च करकञ्चैव वारुणानि विनिर्देशेत् । समुद्र जानि रत्नानि सामुद्राणि तथैव च। आग्नेयं कनकं प्रोत सर्वलोहानि वाप्यथ। प्राजापत्यानि शस्थानि पकानमपि च हिजाः। जेयानि सर्वगन्धानि गान्धर्वाणि विचक्षणैः । वाहस्पत्यं स्मतं वामः सौम्यानि रजतानि च। पक्षिणश्च तथा सर्वे वायव्याः परिकीर्तिता। विद्या ब्राह्मी विनिर्दिष्टा विद्योपकरणानि च ! सारस्वतानि ज्ञेयानि पुस्तकाद्यानि पण्डितैः । सर्वेषां शिल्पभाण्डानां विश्वकर्मा तु दैवतम्। ह्रमाणामथपुष्याणां शाकानां हरितैः सह। फलानामपि सर्वेषां तथा ज्ञेयो वनस्पतिः। मत्स्यमांसे विनिर्दिष्टे प्राजापत्ये तथैव च। छत्रं कृष्णाजिनं शय्यां रथमासनमेव च। उपानही तथा यानं तथा यत् प्राणवर्जितम्। औत्तानाङ्गिरसं त्वेतत् प्रतिरहौत मानवः । पर्यण्याय तथोशौरं वर्मशस्त्रध्वजादिकम् । व्रतोपकरणं सर्वं कथितं सर्वदैवतम्। एहन्तु सर्वदैवत्यं यदनुक्तं हिजोत्तमाः । तज्ज्ञयं विष्णुदेवत्य सर्व वा विष्णुदैवत' देवकीर्तनादित्यत्र देयकीर्तनात् षट्त्रिंशन्मते पाठ: व्याख्यातच हेमा. ट्रिणा। देवकीर्तनोत्तरकालं दत्वेत्यर्थः। विष्णुधर्मोत्तरेऽपि 'द्रव्यस्य नाम रौयाहदानौति ततो वदेत्। तोयं दद्यात्तथा दाता दाने विधिरयं स्मृतः' । व्यासः 'नामगोत्रे समुच्चार्य प्रदद्यात् अइयान्वितः। परितुष्टेन भावेन तुभ्यं संप्रददे इति'। सम्प्रदानकाक्येऽहं प्रयोगमाह कात्यायनः। अहमस्मै ददा. नौति एवमाभाष्य दीयते । एवञ्च सम्पददे ददानीत्येतयो.
For Private and Personal Use Only