________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम्। दहते पापं कीर्तने रोपणे कलौ। तुलस्यमतनामासि सदा त्वं केशवप्रिये !। केशवाय चिनोमि त्वां वरदा भव शोभने । तदनसमावैः पौः पूजयामि यथा हरिम् । तथा कुरु पवि. धाङ्गि कलौ मलविनाशिनि। मरणानेन यः कुर्यात् रहीत्वा तुलसीदलम्। पूजनं वासुदेवस्य लक्षकोटिफलं लभेत्। राघवभतम्। 'सधः पर्युषितं वापि निर्माल्य नैव दुष्यति। तथान्यैन हरेस्तुष्टिस्तलस्या तथते यथा'। गरुडपुराणे । 'गवामयुतदानेन यत् फलं लभते खग। तुलसी. पवकैकेन तत् फल कार्तिके स्मृतम्'। तमा 'तुलसौं विना था क्रियते न पूजा सानं न तद यत्तुलसी विमा कतम् । भुवं न तद् यत्तुलसीविवर्जितं पोतं न तद यत्तुलसौविवर्जितम् । पन्यत्रापि तुलसौदलसंमित्र यत्तीयं शिरसा वहेत्। सर्व. तीर्थाभिषेकस्य तेन प्राप्त फलं ध्रुवम्'। वैष्णवामृते व्यासः । 'जललिवा भवेद यावत्तुलसौमूलमत्तिका। तावनीणाति भगवान् विखामा पिभिः सह। मनःप्रसादजमनी सुख. सौभाग्यवहिनी। प्राधिव्याधिहरे नित्य तुलसि त्वं नमोऽस्तु ते'। इति नमस्कारमन्त्रः । “श्रियः प्रिये श्रियावासे नित्य श्रीधरसत्कते। भक्त्या दत्तं मया देवि रहाणाय नमोऽस्तु ते। श्रियं देहि यशो देहि कीर्तिमायुस्तथा सुखम्। बल पुष्टि तथा धर्म तुलसि त्वं प्रयच्छ मे'। इत्यनेन पूजा। विष्णुधर्मोत्तरे। 'पुष्पाभावेऽपि देयानि पत्राणि च जनार्दने । पवाभावे जल देयं तेन पुण्यमवाप्यते। न रब सुवर्णेच न च वित्तेन भूरिणा। तथा प्रसादमायाति यथा पुष्य जना. दनः'। जानमालायाम्। 'नाक्षतैरर्चयेहिष्णु न तुलस्या विनायकम्। न दूर्वया यजेद्दगी नामातकैर्दिवाकरम् । विष्णुधर्मोत्तरे। 'धपदः सर्वमानोति दीपदः सर्वमश्नुते'।
For Private and Personal Use Only