________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्वम् ।
ऋयक्रिया हतैः । वोरखत् यानाशून्येन विक्रेतुरुपन्यस्तमूल्येन क्रयः । विष्णुधर्मोत्तरे 'भृङ्गराजस्य विल्वस्य वकपुष्पस्य हिना: । अम्बाम्बवोजपूराणां पत्राणि विनिवेदयेत्' । तथा 'पुष्पाणि यदि ते न स्युः प्रशस्तैरपि पल्लवैः । दूर्वाद्दुरेरपि ब्रह्मस्तद्भावेनार्चयाच्युतम्' । वामनपुराणे । 'विल्वपत्र' शमीपत' भृङ्गराजस्य पत्रकम् । तमालामलकीपत्र शस्त केशवपूजने' । ज्ञानमालायाम् । 'पुष्पं वा यदि वा फव फलं नेष्टमधोमुखम् । पुष्पाञ्जलिविधिं हित्वा यथोत्पच' तथार्पणम्' । लघुहारीतः । 'स्रानं कृत्वा च ये केचित् पुष्प' गृहन्ति वै द्विजाः । देवतास्तन्न गृह्णन्ति भस्मीभवति काष्ठवत्' । एतत्तु द्वितीयखानाभिप्रायकमिति रत्नाकरः । व्यक्त मख्य सूक्ते । 'खात्वा मध्याह्नसमये न विन्द्यात् कुसुमं नरः । तत्पुष्पस्यार्चने देवि ! रौरवे परिपच्यते । स्कान्दे । 'न धात्री सफला यत्र न विष्णोस्तुलसोवनम् । तन् म्लेच्छसहयं स्थानं यत्र नायान्ति वैष्णवाः । यत्र मातृपरो मत्य यत्र वादशिकवर: । तुलसी मालती धात्री तब विष्णुः श्रिया सह । दूर्वा दहन्ति दुःखानि धात्री हरति पातकम् । हरीतको हरेद्रोगं तुलसी हरते त्रयम् । तुलसीं प्राप्य यो नित्यं न करोति ममार्चनम् । तस्याहं प्रतिगृह्णामि न पूजां दशवार्षिकौम्' । अतएव 'गृह्णाति तुलसीं शुष्कामपि पर्युषितां हरिः । तथा 'वज्यें पर्युषितं तोयं वज्र्ज्य पर्युषितं जलम् । न व जाह्नवीतोयं न वर्ज्य तुलसीदलम् । तुलसीपत्रमादाय यः करोति ममार्चनम्। न पुनर्योनिमाप्नोति मुक्तिभागो भवेहि सः । तथा 'समज्जरिदलैर्युक्तं तुलसीसम्भवैः चितौ । कुर्वन्ति पूजनं विष्णोस्ते कृतार्थाः कलौ युगे । खाने दाने तथा ध्याने प्राशने केशवार्चने । तुलसी
For Private and Personal Use Only
६८