________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम्।
इति याज्ञवल्कयात्। 'देवतार्यन्तु कुसुममस्ते ये मनुरब्रवीत' इति वचनानि 'स्ववदाददीत फलानि चापरिहितानाम्' इति गोतमवचनाञ्च । अत्र विशेषो जयः। टणं वा यदि वा काष्ठं पुष्प वा यदि वा फलम्। अप्रयच्छनिग्रहानो हस्तछेदनमर्हति' इति समतेः। 'देवोपरितं मस्तकोपरिधृतम् अधोवस्त्रधृतमन्तर्जलप्रक्षालितञ्च पुष्प दुष्टम्' इति हरिभतिनामके अन्थे। अभिवाद्याभिवादककरखपुष्पादिप्रोक्षणात् कर्मण्य मिति केचित्। अतएव तयोरभिवादन. निषेधमाह बौधायनः। 'समिहायुदकुम्भपुष्पात्रहस्तो नाभिधादयेत् यच्चाप्येवं युक्तमिति'। एवं युक्तं समिदादियुक्तम् । लघुहारौतः। 'जपयज्ञजलस्थांश्च समित्पुष्पकुशानलान् । दन्तकाष्ठञ्च भैक्षञ्च वहन्तं नाभिवादयेत्' । अभिवादयेदित्यनुवृत्तौ शङ्खलिखितौ। 'न पुष्याक्षतपाणि शचिनाजपत्रदेव पिता कायं कुर्वविति। अक्षतास्तु यवाः प्रोक्ता भृष्टाधाना भवन्ति ते' इति भहनारायणधुतात्। अतएव अमरसिंहः । धाना भृष्टयवे स्त्रियः । ब्राह्मणागमने तु वशिष्ठः। 'जप. काले न भाषेत व्रतहोमादिकेषु च। एतेषु चैवासवस्तु यद्यागच्छट्विजोत्तमः । अभिवाद्य ततो विप्रं योगक्षेमञ्च कौतयेत्'। अत्र हिजोत्तमपदं निषादस्थपतिवत् कर्मधारय. समासस्यैव युक्तत्वात् अपतितनैवर्णिकपरमिति विद्याकरः । वस्तुतस्तु विप्रपदश्रवणात्तन्मात्रपरम् । 'याचितं निष्फलं पुष्प क्रयक्रौतञ्च निष्फलम्' इति वदन्ति। तथा 'न पुष्पच्छेदन कुर्यात् देवार्थ वामहस्ततः। न दद्यात्तानि देवेभ्यः संस्थाम्य वामहस्ततः'। हारीतशातातपौ। 'समित्पुष्पकुशादौनि ब्राह्मणः स्वयमाहरेत्। शूद्रानीतैः क्रयक्रीतैः कर्म कुर्वन् पतत्यधः'। क्रये प्रतिप्रसूते ब्रह्मपुराणं 'पुष्पर्धू पैश्च नैवेद्यैर्वीर
For Private and Personal Use Only