________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम् ।
-३०
तथोत्पले । सितोत्पलञ्च कृष्णस्य दयितानि सदा नृप' | तथा 'पाटला करवीरञ्च जवा जयन्तिरेव च । कुनकस्तगरचम्पः कर्णिकारः कुरुण्टकः' । चम्यश्वम्पककुसुमम् । अत्र विशेषो मत्स्यतन्त्रे । 'गोपाले वर्जयेति ष्टीं वकचम्पकवासकं चम्पकं कनकचम्पकम् । तथाच स्कन्दपुराणे । 'जवा कुरुएटकं वन्य वकं कनकचम्पकम् । विवर्णे कमिसन्दष्ट न देयं भजताच्युतम्' । जवा रक्तजवा कुरुण्टकं पोतझिण्टिकम्। भविष्ये । 'पद्मानि सितरक्तानि कुमुदान्युत्पलानि च । एषां पर्य्युषिता शङ्का काथ्या पञ्चदिनोत्तरे । तुलस्य गस्त्य - विल्वानां नास्ति पर्युषितात्मता' । अगस्त्य वकम् । योगिनौतन्वे । 'विल्वपत्रच्च माध्यञ्च तमालामलकोदलम् । कचारं तुलसौ चैव पद्मञ्च मुनिपुष्पकम् । एतत् पर्युषितं न स्यादयश्चान्यत् कलिकात्मकम्' । राघवभट्टष्टतम् । 'कलिकाभिस्तथा नित्यं विना चम्पकपङ्कजैः । शुष्कैर्न पूजयेहिष्णु पत्त्रैः पुष्पैः फलैरपि' । विष्णुधर्मोत्तरे । 'उग्रगन्धीन्यगन्धीनि कुसुमानि न दापयेत् । अन्यायतनजातानि कण्टकोनि तथैव च । रक्तानि यानि धर्मज्ञ चैत्यवृक्षोद्भवानि च । यानि श्मशान जातानि यानि चाकालजानि च' । तथा 'कुटजं शाल्मलीपुष्पं शिरीषञ्च जनार्दने । निवेदितं भयं रोगं निःखत्वञ्च प्रयच्छति । बन्धुजीवकपुष्पाणि रक्तान्यपि च दापयेत्। अनुक्तरक्तकुसुमदानाद्दौर्भाग्यमाप्नुयात्' । आगस्त्ये । 'परारोपितवृचेभ्यः पुष्यमानीय योऽचयेत्। अनुज्ञाप्य च तस्यैव निष्फलं तस्य पूजनम् । एतत् दिजेतरपरं 'हिजस्तृणैः पुष्पाणि सर्वतः स्वयमाहरेत्' इति याज्ञवल्कयात् । देवतार्थन्तु कुसुममस्तेयं मनुरब्रवीत्' इति वचनात् । 'गोऽग्न्यर्थण मेधांसि वीरुधनस्यतीनां पुष्पाणि खवदाचरेत्
For Private and Personal Use Only