________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्वम्।
वामनपुराणे । 'रुहिकाख्यं कणं दारु सिद्धकं सागुर सितम्। मज जातीफलं श्रौशे धूपानि स्य: प्रियाणि वै। रुहिका मांसोकणं महिष्याख्यगुग्गुलुः । सितं कपूरम् । सितेतिपाठे सिता शर्करा। शङ्खो नखी श्री विष्णौ। कालिका. पुराणे। 'गन्धं पुष्पं धूपदीपौ उपचारांस्तथा परान् । घ्राताबिवेद्य देवेभ्यो नरो नरकमाप्नुयात्। न भूमौ वितरबूपं मासने न घटे तथा। यथातथा धारगतं कृत्वा तं विनिवेदयेत्। तथा 'सर्व सहा वसुमती सहते न विदं हयम्। प्रकार्यपादधातञ्च दोपतापं तथैव च। तथा 'नैव निर्वापयेहीपं देवार्थमुपकल्पितम्। दोपहर्ता भवेदन्धः काणी निर्वापको भवेत्। विष्णुधर्मोत्तरे। 'यावदक्षिनिमेषाणि दीपो देवालये ज्वलेत्। तावहर्षसहस्राणि स्वर्गलोके महीयसे'। तथा 'यः कुर्यात्तेन कर्माणि स्यादसौ पुष्पितेक्षणः'। तेन देवदत्तदीपैन। विष्णुसंहितायाम्। 'तं तिलतैलं विना न किश्चिद्दोपार्थे' इति । दद्यादित्युबीयते। नरसिंह पुराणे। 'मोचकं पनसं जम्बू तथान्य लवलीफलम्। प्राची. नामलकं श्रेष्ठ मधुकोडुम्बरं तथा। यत्नपकमपि ग्राध कदलीफलमुत्तमम्। प्राचीनामलकं करमर्दकम् । वराहपुराणम्। 'अपर्युषितपक्कानि दातव्यानि प्रयत्नतः । खण्डा. ज्यादिवतं पक्क नैव पर्युषितं भवेत्' ब्रह्माण्डपुराणे'। 'ताम्बलमुज्ज्वलं दद्यात् यो विप्रेभ्य: समाहितः। शिवाय केशवायाथ नाकलोके स पूज्यते' । श्रीभागवते । 'यदयदिष्टतमं लोके यचापि प्रियमात्मनः। तत्तत्रिवेदयेन्मह्य तदानन्याय कल्पाते'। मह्यं वासुदेवाय। विष्णुसंहितायाम्। 'नाभक्ष्य नैवेद्यार्थे भक्ष्येष्वजामहिषौचौरे वर्जयेत्। पञ्चनख मत्यवराहमांसानि चेति'। नाभक्ष्यमिति यदर्णस्य यदभवं
For Private and Personal Use Only