SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्वम्। खरूपतो लशनादि तत्तेन न देयम्। न तु रात्रौ दध्याद्यपि। पञ्चनखस शथातिरिक्तः। 'मागं मांस तथा छागं शार्श समनुयुज्यते। एतानि हि प्रियाणि स्युः प्रयोज्यानि वसुधरै'। इति वराहपुराणे भगवडाक्यात् । तथा 'माहिषचा. विकं छागमयाजिकमुदाहृतम्। माहिषं वर्जयेन्मांसं क्षीरं दधि कृतं तथा'। देवलः। 'चाण्डालेन शना वापि दृष्ट हविरयान्निकम् । विडालादिभिरुच्छिष्ट दुधमन बिवर्जयेत्। अन्यत्र हिरण्योदकपात्' इति। कालिकापुराणे। 'यस्त्र यहीयते वस्त्रमलङ्कारादि किञ्चन। तेषां दैवतमुच्चार्य कृत्वा प्रोक्षणपूजने। उत्सृज्य मूलमन्त्रेण प्रतिनामा निवेदयेत्' । प्रोक्षणादिलक्षणन्तु। 'उत्तानेन तु हस्तेन प्रोक्षणं समुदा.. हृतम्। न्यश्चताभ्युक्षणं प्रोक्तं तिरशावोक्षणं स्मृत' विष्णुधर्मोत्तरे। द्रव्याणां तत्त वतमभिधाय। 'यहन्तु सर्व. दैवल्य यदनुक्तं द्विजोत्तमाः। तज्ज्ञेयं विष्णुदैवत्य सर्व वा विष्णुदैवतम्'। गोतमः । 'अन्तर्जानु करं कृत्वा सकुशन्तु तिलोदकम्। फलांशमभिसन्धाय प्रदद्यात् श्रद्धयान्वितः' । योगियाज्ञवल्काः । 'अदृष्टविग्रहो देवो भावनायो मनोमयः । तस्योङ्कारः स्मृतो नाम तेनाइतः प्रसीदति'। विष्णुपुराणे। 'श्रोङ्कारो भगवान् विष्णुस्त्रिधामा वचसाम्पतिः। तदुचारणतस्ते तु विनाशं यान्ति राक्षसाः। विधामा बोण्यकारो. कारमकाररूपाणि सामान्युत्पत्तिस्थानानि यस्य स तथा। तथा 'गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः। अद्यापि न निवर्तन्ते बादशाक्षरचिन्तकाः'। नारसिंहे। 'सर्ववेदान्तसारार्थसंसारार्णवतारकः । गतिरष्टाक्षरो नृणामपुनर्भवकातिणाम्। यस्य यावांस्तु विश्वासस्तस्य सिद्धिस्तु तावती । एतावानिति नैतस्य प्रभाव: परिमीयते'। तथा 'हृत्पुण्ड For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy