SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तुयागतवम् । विपदो घन्ति धारिताः'। ब्रीहिः शरत्यवधान्यं षष्टिकाख्यं शालयो हैमन्तिका: दशेति वास्तुमण्डलवायव्ये उपविश्य पूर्वाभिमुखो गुरुः उत्तरस्यामारभ्य दश रेखा: प्रामुखौर्यथा दक्षिणं कुर्यात्। एवं नैऋत्यामुपविश्य पश्चिमत: पूर्वापरगा दशोत्तरायता रेखाः कुर्यात् कनकशलाकादिना । रुद्रयामले तासां नामानि 'शान्ता यशोवती कान्ता विशाला प्राणवाहिनौ। शची सुमनसा नन्दा सुभद्रा सुरथा तथा'। इत्याद्या दश रेखा: 'हिरण्या सुव्रता लक्ष्मीविभूतिविमला प्रिया । जया कला विशोका च इड़ा संज्ञा दशोत्तरा' इत्यन्त. दशरेखाः । 'एकाशीतिपदं कवा वास्तु कत् सर्ववास्तुषु । पदस्थान् पूजयेद्दे वान् त्रिंशत् पञ्चदशैव तु। हात्रिंशहास्तुतः पूज्याः पद्याथान्तस्त्रयोदश। नामतस्तानि वक्ष्यामि स्थानानि च निबोध मे। ईशानकोणादिषु तान् पूजयेच्च विधानतः । शिखी चैवाथ पर्जन्यो जयन्त: कुलिशायुधः। सूर्यः सत्यो भृशश्चैव आकाशो वायुरेव च। पूषा च वितथश्चैव गृहक्षेत्रयमावुभौ। गन्धर्वो भृङ्गराजश्व मृगः पिटगणस्तथा। दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः । असुर: शोषपापौ च रोगोऽतिमुख्य एव च। भन्लाटः सोमसौं च अदितिश्च दितिस्तथा। बहित्रिंशदेते च तदन्त चतुरः शृणु। ईशानादिचतुष्कोणसंस्थितान् पूजयेद बुधः। आपशेवाथ सावित्रयो जयो रुद्रस्तथैव च। मध्ये नवपदे ब्रह्मा तस्याष्टौ च समीपगाः। सर्वानेकान्तरान् विद्यात् पूर्वाद्यावामतः शृणु। अर्यमा मविता चौव विवस्वान् विबुधाधिपः। मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् । अष्टमबापवत्सव परितो ब्रह्मणः स्मृताः। आपश्चैवापवाव पर्जन्योऽग्निर्दितिस्तथा। पादिकानाच वर्गोऽयमेवं कोणेष्व For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy