SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तुयामतखम्। ४२१ शेषतः। तन्मध्ये तु वहिर्विशाहिपदास्त तु सर्वतः। प्रर्यमा च विवस्वांच मित पृथ्वौधरस्तथा। ब्रह्मणः परितो दिक्षु विपदास्त तु सर्वतः'। एवमिति ईशानादिकोणे कोण. चतुष्टये अवखितैककोष्ठसहिते देवतापञ्चकमेवाग्नेयादिकोणेषु अपौत्यर्थः । दिक्षु पूर्वादिदिक्षु। 'विंशनिदानी वक्ष्यामि बइनपि पृथक् पृथक् । वायु यावत् यथा रोगात् पिटभ्यः शिखिन: पुनः। मुख्याशशमथो शोषाहितथं यावदेव तु। सुग्रीवाददितिं यावद्भङ्गाजयन्तमेव च । एते विंशाः समा. ख्याता: क्वचिज्जठर एव च। एतेषां चैव सम्पात: पदमध्ये समस्तथा। मर्म चैतत् समाख्यातं विशूलि कोणगं चरेत् । स्तम्भन्यासेषु वक्ष्यामि तुलाविधिषु सर्वदा। कोलोच्छिष्टोपघातानि वर्जयेद् यत्नतो नरः। सर्वत्र वास्तुनिर्दिष्टं पिटवैश्वानरायतः। मूर्खन्यग्निः समाधिष्टो मुखे चाप: समाथितः। पृथ्वोधरोऽर्यमा चैव स्तनयोस्तावधिष्ठितौ। वक्षस्थले चापवत्सः पूजनीयस्तथा बुधैः। नेत्रयोर्दितिपर्जन्यौ श्रोत्रे दितिजयन्तको। सपेंन्द्रावंशसंस्थौ च पूजनीयौ प्रयव्रतः। सोमसूर्यादयस्तहहाह्रोः पञ्च च पञ्च च। रुद्रश्च राजयक्ष्मा च वामहस्तसमाश्रितो। सावित्रः सविता तहइस्त' दक्षिणमाश्रितो। विवस्वानथ मित्रश्च जठरे संव्यव. स्थिती। पूषा च पापयक्ष्मा च हस्तयोर्मणिबन्धके । तथैवा. सुरशेषौ च वामपाखें समाश्रिती। पार्वे तु दक्षिणे तह. हितथः स गृहक्षतः । अर्यमाम्बपो शेयौ जाम्बोर्गन्धर्वपुष्पकौ। जङ्घयोर्भङ्गसुग्रोवो कव्यां दौवारिको मृगः । जयः शक्रस्तथा मेढ़े पादयोः पितरस्तथा। मध्ये नवपदो ब्रह्मा दये स तु पूज्यते। चरकीच्च विदारीच पूतनां पापराक्ष. सौम्। ईशाग्नेयादिकोणेषु मण्डलाहाधतो यजेत् । पिटभ्य ३६-क For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy