SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२२ वास्तुयागतत्त्वम् । इति पितृगणादारभ्य वहिं यावत् वंशः प्रसारितस्तवदायतो वास्तुपुरुषः । अम्बुपो वरुणः पुष्पकः पुष्पदन्तः । तथा 'प्रदक्षिणन्तु कुर्वीत वास्तोः पदविलेखनम्' । कोष्ठानां लिखनं प्रदक्षिणं काय्र्यम् । तथा 'तर्जनी मध्यमा चैव तथाङ्गुष्ठश्च दक्षिणः । प्रवालरत्नकनकं फलपिष्टाचतोदकम् । सर्वच्च वामभागेषु शस्त' पदविलेखने' । तथा 'वास्तौ परी - चिते सम्यग्वास्तु देहे विचक्षणः । वास्त पशमनं कुर्य्यात् समिद्भिर्वलिकर्मणा । जीर्णोवारे तथोद्याने तथा गृहनिकेशने । द्वाराभिबन्धने तद्वत् प्रासादेषु गृहेषु च । वास्तु पशमनं कुर्य्यात् पूर्वमेव विचक्षणः । एकाशौतिपदं लेख्यं लेखकैर्यास्तु पिष्टकैः । होमस्त्रिमेखले कार्यः कुण्डे हस्तप्रमाणके । विश्वकर्मा 'खाताधिके भवेद्रोगौ होने धेनुधनक्षयः । वक्रकुण्डे तु सन्तापो मरणं छिन्नमेखले । मेखलारहिते शोको ह्यधिके वित्तसंक्षयः । भार्य्याविनाशनं कुण्डं प्रोक्त योन्या विना कृतम् । अपत्यध्वं सनं प्रोक्तः कुण्डं यत् कण्ठवर्जितम्' । वशिष्ठसंहितायां 'तस्मात् सम्यक् परौयैवं कर्त्तव्यं शुभवेदिकम् । एवंविधकुण्डसम्भवे क्रियासारः । 'कुण्डमेवंविधं न स्यात् स्थण्डिलं वा समाश्रयेत्' । मव्यपुराणं 'यवैः कृष्ण तिलैस्तद्दत् समिद्भिः चौरसम्भवैः । पलाशैः खादिरैरपामार्गोडुम्बरसम्भवैः । कुशदूर्वायवैर्वापि मधुमर्पिः समन्वितैः । काय्र्यस्तु पञ्चभिर्विल्वैर्विश्ववोजैरथापि অন वा । होमान्ते भोच्यभोज्यैश्च वास्त देशे वलिं हरेत्' । होमे मन्त्राना विष्णुधर्मोत्तरं 'वास्तोष्पतेन मन्त्रेण यजेच गृहदेवताम्' | वास्तोष्पतेन वास्तोष्पतिदैवतेन पञ्चमन्त्रेण । वलिद्रव्यञ्च पायसं प्रागेव लिखितम् | 'ब्रह्मस्थाने तत: 'कुय्प्राद्दासुदेवस्य पूजनम्' इत्यादि । सुवर्ण गां वस्त्रयुग For Private and Personal Use Only A
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy