SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छत्यतस्वम्। ४२१ माचार्याय निवेदयेत् इत्यन्तमत्रापि बोध्यम् । कल्पतरौ मत्यपुराणं 'तत: सौषधिनानं यजमानस्य कारयेत् । द्विजांच पूजयेत्या ये चान्ये सहमागताः। एतहास्त.पशमनं कृत्वा कर्म समाचरेत् । प्रासादभवनोद्यानप्रारम्भे परिवर्तने। पुरवेश्मप्रवेशेषु सर्वदोषापनुत्तये। इति वास्त पगमनं हत्वा सूत्रेण घेष्टयेत्'। इति मध्यपुराणे उपक्रमोपसंहारयोर्वास्त पशमनत्वेनाभिधानात् वास्तू पशमनं कर्मणो नामधेयम् इति तेनैव उल्लेखः सर्वदोषापनुत्तये इति श्रुतेश्च वास्तु सर्वदोषापनोदनं फलं सङ्कल्पे तु तदुल्लेखः कार्यः । एतत्तु प्रारम्भप्रवेशान्यतरस्मिनवश्य कर्त्तव्यम् आवश्यकत्वे प्रमाणं प्रागेवोताम्। इति श्रीरघुनन्दनभट्टाचार्यविरचितं वास्त याग प्रमाणतत्वं समाप्तम्। कृत्यतत्त्वम् । घणम्य कामदं रामं भक्तानुग्रहकारकम्। सत्यतत्त्वानि सत्रौत्यै वक्ति श्रीरघुनन्दनः। तिथितत्त्वेऽनुसन्धेयं प्रमाणश्वास्य कोविदः। वैशाखादिक्रमेणैव प्रयोगोऽत्र विलिख्यते । तत वैशाखकत्यम्। तत्र पद्मपुराणम्। 'तुलामकरमेषेषु प्रातःस्नानं विधीयते'। वैष्णवामृते 'यवामप्रसूतानां लक्षं दत्वा तु यत् फलम्। तत् फलं लभते राजन् मेषे सात्वा तु जागवीम्'। पितामहः । 'कार्तिकस्य तु यत् स्नानं माधे मासि विशेषतः । कच्छादिनियमानाञ्च चान्द्रमानप्रमाणत:' । श्राभ्यां कार्चिकादिखाने सौरचान्द्रयोर्विकल्येनानुष्ठानम्। For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy