________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
वास्तुयागतत्त्वम् ।
वै
>
वास्तु यागेतरपरं स्मृति: 'स्वाहावसाने जुहुयात् ध्यायन् मन्त्रदेवताम्' । होमदक्षिणा सम्प्रदानमाह छन्दोगपरिशिष्ट 'ब्राह्मणे दक्षिणा देया यत्र या परिकीर्त्तिता । कर्मान्तेऽनुच्यमानायां पूर्णपात्रादिका भवेत् । विदध्याद्दौव मन्यचेहक्षिणाईहरो भवेत् । स्वयञ्चेदुभयं कुर्य्यादन्यस्मै प्रतिपादयेत्' । अन्यो यजमानभिन्नः । उभयं ब्रह्मकर्म होटकर्म च । उपसंहारे वास्तु यागमिति श्रुतेः सङ्कल्पवाक्ये तेनैवोल्लेखमाचरन्ति । अत्र मिलितामिलित दक्षिणादानात् फलतारतम्यम् । मात्स्ये 'ततः सर्वौषधिनानं यजमानस्य कारयेत्' । देवीपुराणं ‘कालज्ञस्थपतौ पूज्यौ वैष्णवान् शक्तितोऽर्चयेत् । ब्राह्मणान् भोजयित्वा तु नृत्यगीतादि कारयेत् । प्रासादं कारयेद्दिद्दान् ग्टहं वापि मनोहरम् । काय्र्यस्तु पञ्चभिर्विल्वेविल्ववजैरथापि वा । होमान्ते भक्ष्यभोज्यैश्व वास्तु यागे बलिं हरेत्' इति मत्स्यपुराणे होमान्ते बलिविधानात् श्रत्रापि होमं कृत्वा वत्यादिप्रागुदितसर्वकर्मकरणाचारः । अत्र प्रजापतिना माग्निः 'प्रतिष्ठायां लोहितश्च वास्तुयागे प्रजापतिः । जलाशयप्रतिष्ठायां वरुणः समुदाहृतः । इति मत्स्य सूक्तवचनात् । एकाशीतिपदवास्तुयागे मत्स्यपुराणं भूम्यधिकारे 'पञ्चगव्यौषधिजलेः परीचित्वा तु सेचयेत् । एकाशीतिपदं कृत्वा रेखाभिः कनकेन तु । पश्चाल्लेप्येन चालिप्य सूत्रेणालोद्य सर्वतः । दश पूर्वायता रेखा दश चैवोत्तरायता । सर्ववास्तुविभागे तु विज्ञेया नवका नव' । पञ्चगव्य मन्त्रमाह शङ्खः 'गायत्रप्रादाय गोमूत्र गन्धदारेति गोमयम् । आप्यायखेति च चीरं दधिक्रावूळेति वै दधि । तेजोऽसौति घृतञ्चैव देवस्य त्वा कुशोदकम् । श्रोषधीनाह कात्यायनः । 'ब्रीहय: शालय मुद्रा गोधमाः सर्षपास्तिलाः । यवावोषधयः सप्त
४१८
For Private and Personal Use Only