________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
वास्तुयागतत्वम् । सुवर्णरजतान्वितम्। ब्रह्मस्थाने ततो मन्त्री कलसं स्थाप्य पूजयेत्। तसिंधतुर्मुखं देवं प्राजेशं मन्त्रविग्रहम् । गन्धैः पुष्प च धूपैश्च नैवेद्यः सुमनोहरैः। ततो मण्डलबाधे तु प्रतौयां प्रान खः स्थितः । आचार्यों रह्यसम्भारं ब्रह्मादी. स्तर्पयेत् सुरान्। प्राजेशं तर्पयेहिहान् आहुतीनां शतेन च। इतरान् दशभिर्दै वानाहुतिभिः प्रतर्पयेत् । तत: प्रणम्य विजाप्य छत्वा वै खस्तिवाचनम्। प्रद्य कर्करों सम्यमण्डलान्तः प्रदक्षिणम्। सूत्रमार्गेण देवेन तोयाधारण कारयेत् । पूर्ववत् तेन मागेण सप्तवीजानि वापयेत् । प्रारम्भं तेन मार्गेण तस्य खातस्य कारयेत्। ततो गत्तै खनेन्मध्ये हस्तमानप्रमाणतः। चतुरङ्गलमानं तदधः खन्यात् सुसम्मितम्। गोमयेन प्रलिप्याथ चन्दनेन विलेपितम्। मध्ये दत्त्वा तु पुष्पाणि शुक्लान्यक्षतमेव च। प्राचार्यः प्रान,खो भूत्वा ध्यायेद्दवं चतुर्मुखम्। तूयमङ्गलघोषेण ब्रह्मवोषरवेण च । अध्यं दद्यात् सुरश्रेष्ठ कुम्भतोयेन मन्त्र वित्। प्रग्या कर्करों तान्तु तत् खातं पूरयेज्जलैः। सर्वरत्नसमायुक्त विमलेश्च सुगधिभिः । तस्मिन् पुष्पाणि शक्लानि प्रक्षिपेदोमिति स्मरन् । तदावर्त परीक्षेत दधिभक्तान्वितं क्षिपेत्। शुभं स्थाक्षिणा वत्तेऽशुभं वामे भवेत्ततः। वीजैः शालियवादीनां गतं तं पूरयेततः । क्षेत्रजाभिः पवित्राभिर्मद्भिर्गत प्रपूरयेत् । एवं निष्पाद्य विधिना वास्तु यागं सुरोत्तम। सुवर्ण गाश्च वस्त्रञ्च प्राचार्याय निवेदयेत्' । इतरानौशादीन् । होमस्त प्रणवादि वाहान्ततत्तबामभिः। तथाच विष्णुधर्मोत्तरे 'एकैकां देवतां राम समुद्दिश्य यथाविधि। चतुर्थ्यन्तेन धर्मन्नो नाम्ना च प्रणवादिना। होमद्रव्यमथैकैकं शत. संख्य न्तु होमयेत्। शतसंख्यमिति पूर्वोक्तवचनानुसारेण
For Private and Personal Use Only