________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
यजुर्वेदिश्राम् ।
૪૬
विकरणम् 'आवाहयेदनुज्ञातो विश्वे देवा स इत्युचा । यवैरन्ववकौर्य्याथ भाजने सपवित्रके । शन्नो देव्या पय: चिष्वा यवोऽसीति यवांस्तथा । इति याज्ञवल्केवनावाहने ऽर्घ्यपात्रे च यवानां विहितत्वात् अत्र च यवयारातौरित्यन्त मन्त्र मात्र' यजुर्वेदिनां सामगानान्तु यवोऽसीति दिवित्वाऽन्तरीचायत्वा इति मन्त्राभ्यां यवप्रक्षेप इति रायमुकुटप्रभृतयः । उडुम्बरं ताम्रपत्र' खड्गो गण्डक स्तत् शृङ्गमयं पावं यानि वा कदलीवगादीनि । अत्र चक्रवटितपात्रस्य निषेधमाह छन्दोगपरिशिष्टम् 'आसुरेख तु पात्रेण यत्र दद्यात्तिलोदकम् । पितरस्तन नाश्नन्ति दशवर्षाणि पञ्च च । कुलालचक्रघटितमसुरं मृण्मयं स्मृतम् । तदेव हस्तघटितं स्थाल्यादि दैविकं भवेत्' । एकैकस्य देवस्य प्रत्येकं पित्रादेश्व एकैकब्राह्मणहस्तेन पवित्र एकैकेन पात्रेण । असावित्यनेन सम्बोधनान्तनामोच्चारणं विधीयते | असाविति नाम गृहीयादिति कात्यायन सूत्रान्तरात् । प्रथमे पात्रे पिपात्रे संस्त्रवान् अर्घ्य पात्रावशिष्टजलविन्दून् पितामहादिपञ्चपात्रस्यान् समवनौय पशुप्रोक्षणवत् क्रमेणानीय प्रपितामहपात्रेण पिधाय पितृभ्य: स्थानमसौति मन्त्रेण न्युजमधोमुखं कुर्य्यात् गन्धादोनां इन्दनिर्देशान्मिलितानामेव तन्त्रेण पित्रादिकमुद्दिश्य उत्सर्गः । कात्यायनगृह्यम् 'उद्धृत्य घृताक्तमन्न ं पृच्छति श्रग्नौ करिष्ये इति कुरुष्वेत्यनुपिण्डपियज्ञवद्दुत्वा हुतावशेषं दत्त्वा पात्रमालभ्य जपति पृथिवी ते पात्र द्यौः पिधानं ब्राह्मणस्य मुखे अमृते श्रमृतं जुहोमि स्वाहा इति वैष्णव्यर्द्धा वक्षुषा वा अङ्गुष्ठमनेऽवगाह्य अपहतेति तिलान् विकीर्य उष्णमन्न' दद्यात् शक्त्या वाश्नत्सु जपेत् व्याहृतिपूर्विका गायत्रीं सप्रणवां सक्कृत् त्रिर्वा रचनौः पित्रमन्त्रान् पुरुषसूक्तम् अन्यानि च पवित्राणि
ज्ञात:
For Private and Personal Use Only