________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
उहाहतत्त्वम्।
विवाहा) कताहेन तस्याप्यारम्भादारधाकरणे प्रत्यवायच स्यात्। अतएव अन्याधानार्थे विवाहार्थे वा कते श्राद्धेऽशौचे तु न वैखदेवस्य गर्भाधानस्य वा करणम् । एवञ्च विवाहकाले. ऽशौचे समशनीयचरहोमादयोऽशौचगते महाव्यावृतिहोमप्रायश्चित्तं कृत्वा कर्त्तव्याः । 'गौणेषु तेषु कालेषु कर्म चोदितमारभेत् । प्रायश्चित्तप्रकरण प्रोतां निष्कृतिमाचरेत्' इति भर. हाजवचनात्। गौणकालमाह हरिहरपद्धतौ। 'यहागामिक्रियामुख्यकालस्याप्यान्तरालवत् । गौणकालत्वमिच्छन्ति केचित् प्रावनकर्मणि' । अन्तरालवत् मध्यकालस्यैव श्राद्धचिन्तामणिसत्यतत्त्वार्णवयोः 'एवमागामियागीय मुख्यकालादधस्तनः । खकालादुत्तरो गौणः कालः पूर्वस्य कर्मणः'। एवञ्च सर्वाण्येवान्वाहार्यवन्तीति गोभिलयोण 'यच्छाई कर्मणामादौ या चान्त दक्षिणा भवेत्। अमावास्यां हितोयं यदन्वाहार्य विदुर्बुधाः'। इति रह्यान्तरे नान्दौमुख श्राद्धदक्षिणयोरन्वाहार्यत्वप्रतिपादनात् रह्योतकर्मणामाद्यन्ताङ्गत्वेन नान्दीमुखशाइदक्षिणानियमाभिधानात् विवाहमात्रस्य ग्राह्य कर्मत्वेन तदादौ वृद्धिवादमवश्यं कर्तव्यं तत्राद्यविवाहे पित्रा तत् कर्तव्यं 'स्वपिलभ्यः पिता दद्यात् सुतसंस्कारकर्मणि। पिण्डा. नोहहनात्तेषां तस्याभावेऽपि तत् क्रमात् । इति छन्दोगपरिशिष्टात् सुतसंस्कारग्रहणात् पुत्रस्य विवाहान्तरे पित्रा नाभ्युदयिक कार्यम् आद्येन संस्कारसिद्धौ द्वितीयादेस्तदजनकत्वात् तथाचाखलायनरद्यपरिशिष्टं 'सौमन्तोनयनं प्रथमे गर्भ सीमन्तोनयनसंस्कारो गर्भपावसंस्कारः' इति श्रुतिरिति गर्भ पावयोरयं मार्भपात्रः गर्भस्य उदरस्थस्य पात्रस्य तदाधारस्य स्त्रिया इति कल्पतरुः। हारीतोऽपि। 'सकत्तु कृतसंस्कारा: सौमन्तेन दिजस्त्रियः। यं यं गर्भ प्रसूयन्ते स गर्भ: संस्कृती
For Private and Personal Use Only