SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उहाहतत्त्वम् । १३३ भवेत् । अत्र सतत् संस्कृतपावजातानां सर्वेषां संस्काराभिधानेन प्रत्येक कृतजातकर्मादिसंस्काराणां सुतरां संस्कृतत्वं सतत् कृते कृत: शास्त्रार्थ इति न्यायात्। पिण्डानिति श्राद्ध परं कन्यापुचविवाहेषु इति श्राइविधायक विष्णु पुराणैकवाक्य. त्वात् तदेकवाक्यतया एकशेषात् सुतसंस्कारकर्मणोत्यल सुत. पदं कन्यापुचपरम् । अा उहहनादित्यभिविधावाङ्। तस्याभावेऽपि संस्कार्यक्रमवाधकस्य पितुरभावेऽपि पुनरन्यः संस्कार्य: मपिण्डादिर्वा तत्क्रमादिति 'चित्रं कर्म यथान कै. रङ्गरून्मौल्यते शनैः । ब्राह्मण्यमपि तहत् स्यात् संस्कारै. विधिपूर्वकैः'। इत्यङ्गिरमोक्त फलभागितया तस्य प्रधानस्य क्रमात्तेषां पितृणां दद्यात्। ततश्च संस्कार्य पित्तादित्रयमातामहादित्रयेभ्यः श्राद्धं कुर्यात्। न च संस्कार्य पितरमादाय तेषां पितुः संप्रदानभूतानां तत्क्रमादित्यनेन पितुः प्रवेशात् पितुः प्रपितामहेतर पञ्चानामिति नारायणोपाध्यायमतं युक्तमिति वाच्यं पित्रनुवेशेन संस्कार्य पिटपितामहप्रपितामहानां श्राद्धे तन्मातामहपक्षस्यैव 'पितरो यत्र पूज्यन्ते तत्र मातामहाध्रुवम्' इत्यनेन युक्तत्वात् न वा तेषां संस्कर्तपितॄणां संस्कार्य पितुः पिटगणमातामहगणानां वा ग्रहणं तत्क्रमादित्यनुपपत्तेः तथाहि आधे संस्कर्तरनुपात्तत्वेन तच्छब्दादनुपस्थितिः। हितीये तेषामित्यनेनैव प्रकान्तत्वेन तथाविधानं प्रास्या तत्क्रमादित्यस्यानुवादकतापत्तिरूपानुपपत्तिः एवं तस्याभावे विति मैथिलपाठे प्रक्रान्तव्यवच्छेदकतुकारेण हितोयपक्षस्य सुतरां बाधित. त्वमिति। ततश्च तेषामिति निर्विशेषितपिटमानपरामर्शकमिति। एवञ्च धावापि संस्कार्य देवदत्तादिपितुरिति प्रयोज्यम्। नान्दोमुखे तु छन्दोगर्योषितां श्राई न कर्त For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy