________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९६
शहितत्त्वम्। कश्चित्। पाषण्डा इति वेदवाहरक्तपटमौण्डादिव्रतधा पाषण्डं तदेव तेषामस्तीत्यर्थः । अर्थ आदित्वादजितिपाणिमौया: अदिति कालापाः । अतएव 'पाषण्डमाश्रितास्तेनाः' इति याजकल्काः। करबुद्धयः नित्यं परोपकार एव बुद्धियेषां तन्निन्दायां मत्स्यपुराणम्। 'विषाग्निसर्पशस्त्रेभ्यो न सथा जायते भयम्। अकारणजगई रिखलेभ्यो जायते तथा'। कुशिल्पजीविनः सज्जातीया एव चव्स्थादिपात्रनिर्मातारः । सूनालङ्कारकारिण: मनुष्यबधस्थानाधिकारिणः । मुखे भगा: कण्ठदेशोत्यबभगा: उत्कलटेशे तादृशरोगयुक्तत्वेन प्रसिद्धाः लौवप्राया नएम का इति चतुर्दशप्रकारा: नपुसका नाग्दोला: अत्र केचित् पुरुषकर्मकरण समर्थास्तु लौवप्रायाः । ब्रह्मदण्ड. हताः ब्राह्मणविषयापराधकरणानिःसृता इत्यनिरुद्धभट्टाः । ये च वै ब्राह्मणैर्हता: तन्मन्यूत्पादनादभिचारणे शापेन वा शस्त्रादिना वा इति प्रायश्चित्तविवेकोक्तम् । अव विप्रतिर. स्कारादि फलपरिपाककालमाह पराशरः। 'कते तत्कालिक पापं बेतायां दशभिदिनैः। हापरे चैकमासेन कलौ संवत्सरेण तु'। तदितर एव मरीचि: 'विषशस्त्रश्वापदाहि तिर्यग्. ब्राह्मणघातिनाम्। चतुर्दश्यां क्रिया कार्या अन्येषान्तु विगहिता'। संग्रामे विशेषमाह अग्निपुराणं 'दंष्ट्रिभिः शृतिभि
घि हता म्ले च्चैश्च तस्करैः। ये स्वाम्यर्थ हता यान्ति गजन् स्वर्ग न संशयः'। तथा 'सर्वेषामेव वर्णानां क्षत्रियस्थ विशे. षतः'। विष्णुधर्मोत्तरञ्च 'स्वम्यर्थे ब्राह्मणार्थे वा मित्रकाये च ये हताः। गोग्रहे निहता ये च ते नरा: स्वर्गगामिनः' । तसमाचाण्डालाद्यैश्च विग्रहमिति यदुक्तं तत् क्रीड़ापरं भविष्यपुराणोयमध्यतन्त्रषष्ठाध्याये। 'शृणु कुष्ठगणं विप्र उत्तरो. चरतो गुरुम्। बिचर्चिका तु दुचर्मा चर्चरौय सस्तृतीयकः ।
For Private and Personal Use Only