SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम् । विकर्चुर्व्रणताम्रौ च कृष्णश्वेते तथाष्टकम् । एषां मध्ये तु यः कुष्ठौ गर्हितः सर्वकर्मसु । व्रणवत् सर्वगात्रेषु गण्डे भाले तथानसि । तथा 'मृते च प्रोथयेत्तोर्थे अथवा तरमूलके । न पिण्डं मोदकं कुय्यात्र च दाहक्रियाञ्चरेत् । षण्मासौयस्वौमासौयो मृतः कुष्ठौ कदाचन । यदि स्नेहाचरेद्दाहं यतिचान्द्रायणं चरेत् । यतिचान्द्रायणाशक्तौ पादोन धेनुचतुष्टयं देयम् । अतिपातकशेषफलत्वादप्येवं युक्तं यथा विष्णुः 'अथ नरकानुभृतदुःखानां तिर्यक्त्वमुत्तीर्णानां मानुष्ये लक्षणानि भवन्ति कुष्ठयतिपातकी ब्रह्महा यक्ष्मी सुरापः श्यावदन्तकः । सुवर्णहारी कुनखौ गुरुतल्पगो दुश्चर्मा इत्यादि श्यावदन्तकः स्वभावकृष्णा दन्तकः प्रधानदन्तद्दयमध्यवर्त्ति क्षुद्रदन्तः । प्रधानदन्तोपरि दन्तान्तरमिति केचित् । कुनखो मचितखः श्वर्मा स्वभावतः अनावृत मेदुः । अतएव महारोगिणी यावज्जीवमशौचमाह कूर्मपुराणम्। 'क्रियाहीनस्य मूर्खस्य महारोगिण एव च । यथेष्टाचरणस्याहुर्मरणान्तमशौचकम' क्रियाहीनस्य नित्यनैमित्तिकक्रियाननुष्ठायिनः । मूर्खस्य गायत्री रहितस्य सार्थगायत्रौरहितस्येति रुद्रधरः । महारोगिणः पापरोगाष्टकान्यतमरोगवतः । ते च उन्मादस्त्वग्दोषो राजयक्ष्माश्वासो मधुमेहो भगन्दरः । उदरोऽश्मरौ इत्यष्टौ पापरोगा नारदोक्ताः यथेष्टाचरणस्य द्यूतवेश्याद्यासतस्य । एवञ्च भविष्यपुराणोक्तं यतिचान्द्रायणप्रायश्चित्तम् अकृतप्रायश्चित्तानां कुष्ठप्रादीनां दाहे बोद्धव्यम् अन्यथैषां प्रायश्चित्तोपदेशो विफलः स्याद यथा विष्णु: 'कुनखी श्यावदन्तश्च द्वादशरात्रं कृच्छ्र' चरित्वोदरेयाताम् तद्दन्तनखौ' इति अत्र द्वादशरात्रं पराकरूपं तत्र पञ्चधेनवः न तु प्राजापत्यं तद्दाह कर्त्तर्यतिचान्द्रायणेन विषमशिष्टत्वात् तत्र बहूनामेक For Private and Personal Use Only २८० ५
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy