SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१४ ध्यवहारतत्त्वम् । पञ्चधा स्मृतम्'। कात्यायनः। 'अभ्यन्तरस्तु निःक्षेपे साक्ष्यमेकोऽपि दापयेत्। अर्थिना प्रहित: साक्षी भवेदेकोऽपि याचिते। संस्कृतं येन यत् पण्य तत्तेनैव विभावयेत् । एक एव प्रमाणं स विवाटे परिकीर्तितः। संस्कृतं गठितं पण्य कुण्डलादि। विष्णुः। 'स्ते यमाहसवाग्दण्डपारुष्यसंग्रहणेषु साक्षिणो न परोक्षा' इति स्तं यपरदारगमनाटिकार्याणां निवेनैव क्रियमाणत्वात् दैवादेव परम् । माक्षिणो भवन्तौति न परीक्षा इत्यक्तं तेषां वाक्यन्तु मित्रारिभावादिनिरूपणेनैवोपपत्त्यनुपपत्तिभ्यामालोचनौयं न तु वाक्यमानादिति व्यवहारमाटका। अतएव कात्यायन: । 'ऋणादिषु परीक्षेत माक्षिण:स्थिर कर्मसु । साहमात्ययि केनैव परीक्षा कुत्रचित् स्मृता' इति। श्रोत्रियादौनामसाक्ष्यमाह नारदः । 'गोवियास्तापमा वृद्धा ये प्रव्रजिता नराः। षचनात्तेष्वसाक्षित्व नात्र हेतुरुदाहृतः'। दानरत्नाकर श्रोत्रियमाह देवलः । एकां शाखां सकल्पां वा षड्भिरङ्गरधौत्य वा। घटकर्मनिरतो विप्रः श्रोत्रियो नामधर्मवित्'। सकल्पां कल्पमानाङ्गसहितां षड्भिरिति महार्थे हतीया वचनादिति श्रोत्रियत्वादिरूपाभिधानात् न च तवान्यो हेतुरित्यर्थः । तथाच स्वीयवैदिककर्मकरणव्यग्रतया परकीय कार्य विस्मरणसम्भवात् साक्षित्वरूपलधुकार्य नियोगे तच्छापभयेन व्यवहारष्टारोऽपि तान पृच्छन्तौति तत्माक्ष्य करणानर्थक्याच्च न ते साक्षिणः कर्त्तव्याः किन्तु अवतास्वयं साक्षिणो भवन्त्येव । उभौ तु थोत्रियौ स्यातामिति स्मृतेः। अहस्य प्रसाक्षित्वं दृष्ट्ववादेव ग्लानेन्द्रियत्वादिल्यर्थः । मनुः। 'स्त्रीणां साक्ष्य स्त्रियः कुथुईिजानां सदृशा हिजाः। शूद्राश्च सन्तः शूद्राणामस्थानामन्त्ययोनयः। 'अन्तर्वेश्मन्बरण्ये वा शरीरस्यात्ययेऽपि For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy