SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । २१३ यानुमतमात्रोऽपि ग्राह्यस्तदाह नारदः। 'उभयानुमतो यः स्थाहयोर्विवदमानयोः। भवत्वेकोऽपि माक्षित्वे प्रष्टव्यः स्यात् स संसदि'। उभयानुमत एकोऽलुब्धत्वादिना सर्व जनप्रसिद्ध श्वेत्तदा माक्षित्वे संसदि बहुजनसविधौ प्रष्टव्यः तथात्वे नेहवैरादिमत्त्वेऽप्य कौतिभयात् सत्याभिधानसम्भवादित्याशयः। विचारस्य तत्त्वनिर्णयार्थ त्वात्तदाह मनुः । 'एकोऽप्यलुब्धः साक्षी स्यात् बयः शुच्योऽपि न स्त्रियः । सौबुझेर स्थिरत्वात्तु दोषैश्वान्येऽपि ये वृताः'। एकोऽलुब्धस्तु साक्षी स्यादिति कुल्लूकभट्टतपाठः। एको लुध. स्वसाक्षी स्यादिति जीमूतवाहनकृतपाठस्तु न युक्त: लुब्ध. बेहहवोऽप्यसाक्षिणो भवितुमर्हन्तौति एकपदव्यर्थतापत्तेः । भवतु वा तत्पाठः तथापि एक इत्यनुरोधात् तनिषेधमुखेनालुब्धस्यै कस्यानुमति सत्त्वे धर्मवित्त्वमन्तरेण साक्षित्वं बोध्यं इत्यर्थतो न विरोध: अतएव विश्वरूप प्रभृतीनाम् उभयानुमत एक एव माक्षौति व्याख्याने धर्मविदिति नोक दोषैस्तेयादिभिः। तथाच नारदः। 'स्तेना: साहसिका धूर्ता: कितवा योधकाच ये। असाक्षिणस्तु ते दृष्टास्तषु सत्यं न विद्यते'। कितवा द्यूत करा:। अपवादमाह उशना:। 'दासोऽन्धो वधिरः कुष्ठो स्त्रीबाल स्थविरादयः । एतेऽप्यनभिसम्बन्धाः साहसे साक्षिणो मताः'। स्थविरो ग्लानन्द्रियग्रामः। प्रादिशब्दात् कितवादय: उभयानुमताभावे शचि. क्रियत्वादिगुणयुक्तश्चैको ग्राह्यः। तथाच व्यासः। शुचिक्रियाश धर्मज्ञो योऽन्यत्राप्यनुभूतवाक् । प्रमाणमेकोऽपि भवेत् साहसेषु विशेषतः'। अनुभूतवाक् स्थानान्तरे सत्यत्वे. नेति। भवदेवभट्टोऽप्येवम्। साहसमाह नारदः । 'मनुष्यमारणं स्त यं परदाराभिमर्षणम्। पारष्थमनृतञ्चैव साहस For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy