________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारतत्त्वम् ।
२१५
च। स्त्रियाप्यसम्भवे काय बालेन स्थविरेण वा। शिष्येण बन्धुना वापि दासेन भृतकेन वा। देवब्राह्मणसानिध्ये साक्ष्यं पृच्छेदृतं द्विजान्। उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्ने वै शुचि: शुचौन्। बेहौति ब्राह्मणं पृच्छत् सत्यं ब्रूहीति पार्थिवम्। गोवीजकाञ्चनैर्वैश्यं शूद्र सर्वेस्तु पातकैः । गोवीजकाञ्चनापहारे यत् पापं तत्तवानृताभिधाने स्यादिति वैश्यम्। एतत् साक्ष्यानृताभिधाने भवान् सर्वैः पातकैः सम्बध्यत इत्युक्त्वा शूद्रञ्च पृच्छत् 'ब्रह्मना ये स्मृता लोके ये च स्त्रीबालधातिनः। मित्रद्रुहः कृतघ्नाश्च ते ते स्यवदतो मृषा' । इति मनूक्त दूषणं सत्फलञ्च। 'अश्वमेधमहसन्तु सत्यञ्च तुलया तम्। अखमेधसहस्राधि मत्यमेवातिरिच्यते' । इति मनुनारदोक्तं श्रावयेत्। याज्ञवल्काः। न ददाति हि यः साक्ष्य जाननपि नराधमः। स कूटसाक्षिणां पापस्तुल्यो दण्डेन चैव हि'। कात्यायनः। 'प्रवौचिनरके वर्ष वसेयुः कूटसाक्षिण:'। याज्ञवल्काः। 'सत्यां प्रतिज्ञां यस्योचुः माक्षिण: स जयो भवेत्। अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः । वर्णानां हि बधो यत्र तत्र साक्ष्यनृतं वदेत् । तत्यावनाय निर्वाप्यश्चरः सारस्वतो हिजैः'। गौतमः । 'नानृतवचने दोषो जीवनञ्चेत्तदधौनं न तु पापौयसो जीवन' इति। 'धे बहूनां वचनं समेषु गुणिनां तथा। गुणिवैधे तु वचनं ग्राह्यं ये गुणवत्तराः'। तेषामिति शेषः। यत्तु 'साक्षिणां लिखितानाञ्च निर्दिष्टानाच्च वादिनाम्। तेषामेकोऽन्यथावादी भेदात् सर्वेऽप्यसाक्षिण' । इति कात्यायनवचनं तत्त्रयाणां तुल्यरूपाणां साक्षिणां मध्ये एकस्याप्यन्यथावादे अपरस्य तत्तुल्यस्य संप्रतिपक्षतया तीयस्य किञ्चित् बादित्वे तत्र भेदात् परस्परविरुद्धार्थाभिधाने भेदात् सादिभ्यो
For Private and Personal Use Only