SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम्। न निर्णय इति परम्। वृहस्पति: साक्षिधे कर्मनिष्ठानां ग्रहणमाह गुणि वैधे क्रियावतामित्यनेन। तथा 'साक्षिणो. र्थिसमुद्दिष्टान् सत्सु दोषेषु दोषयेत् । अदृष्ट दूषयन् वादी तत्सम दण्डमर्हति' इति। तत्समं विवादसमम्। सभासदादिविदितसाक्षिदूषणमेव ग्राह्य न तु बावरादिसाक्षिभिः प्रतिपाद्यम्। अनवस्थापातादित्याह नारदः । 'सभासदां प्रसिद्ध यल्लोकसिद्धमथापि वा। साक्षिणां दूषणं ग्राह्यमसाध्य दोषवर्जनात्। अन्यैश्च साक्षिभिः साध्ये दूषणे पूर्वसाक्षिणाम्। अनवस्था भवेद्दोषस्तेषामप्यन्यसम्भवात्। असाध्य साधनामहं सिद्धत्वाद्दोषवर्जनात्'। अनवस्थाविरहात्तस्मात् प्रसिद्धदूषणमेव ग्राह्यम् । दूषणमाह कात्यायनः। 'बालो: नानादसत्यात् स्त्री पापाभ्यासाच्च कूटक्कत्। विब्रूयात् बान्धवस्नेहात् वैरनिर्यातनादरिः। य: साक्षी नैव निर्दिष्टो नाभूतो नैव दर्शितः। ब्रूयान्मिथ्य ति तथ्य वा दण्डा सोऽपि नराधमः'। यदुत्तरे येन क्रिया प्रदृश्यते तत्राह । 'मिथ्या. क्रिया पूर्ववादे कारणे प्रतिवादिनः । प्रान्याये विधिसिद्धी तु जयपत्र विनिर्दिशेत्'। मिथ्योत्तरे सति पूर्ववादे पूर्व. वादिनि क्रिया प्रष्टव्या इति शेषः। तदानीं सन्धिमाह बृहस्पतिः। पूर्वोत्तरेऽभिलिखिते प्रक्रान्ते कार्यनिर्णये । हयोगत्तप्तयोः सन्धिः स्यादयःपिण्डयोरिव' । उत्तापकारणमाह स एव। साक्षिसभ्यविकल्पस्तु भवेद यत्रोभयोरपि । दोलायमानौ यो सन्धिं कुर्यातां तो विचक्षणौ'। कात्यायनः। ‘क्रिया न दैविको प्रोता विद्यमानेषु साक्षिषु। लेख्ये च सति वादेषु न दिव्यं न च माक्षिणः । समत्वं माक्षिणां यत्र दिव्यैस्तत्र विशोधयेत्'। एतत् संशयानुच्छ दे बोध्यम् । याज्ञवल्काः। 'निशते लिखिताने कमेकदेशे विभावितः । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy