SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम् । विष्णुः । षष्टिवर्षसहस्रावच्छिन्न स्वर्गवासफलम् । प्रतिग्रहे तद्भूमेः प्रदक्षिणौकरणं भूमेरसन्निधाने तामुद्दिश्य प्रद क्षिणम् | १ | आमनस्य उत्तानाङ्गिरसो देवता राज्यस्थानानुत्तमस्वर्गप्राप्तिः फलम् । तत्र विशेषानुपदेशात् करमध्यामाग्नेयेन तोर्थेन प्रतिग्रह एवमन्यत्रापि आग्न यं करतलम् । २ । जलस्य वरुणो देवता तृप्तिप्राप्तिः फलम् । ३ । वस्त्रस्य वृहस्पतिर्देवता चन्द्रमालोक्यप्राप्तिः फलं प्रतिग्रहे दशान्तग्रहणपरिधाने । ४ । दीपस्याग्निदेवता उत्तमचत्तुः प्राप्तिं फलम् । ५ । अन्नस्य प्रजापतिदेवता अक्षयसुखप्राप्ति: फलं प्रतिग्रहे मुष्टिग्रहणम् । ६ । ताम्बूलस्य वनस्पतिर्देवता मेधावित्वसुभगत्वप्राज्ञत्वदर्शनीयत्वप्राप्तिः फलम् । ७ । छत्रस्य उत्तानाङ्गिरो देवता सर्वव्याधिविनिर्मुक्तत्व श्रीमत्त्व बहुपुत्रत्वप्राप्तिः फलम् । प्रतिग्रहे दण्डधारणम् । ८ । गन्धस्य गन्धर्वो देवता ब्रह्मपदप्रयाणं फलम् । 2 । माल्यस्य वनस्पतिर्देवता अत्यन्त सुखित्वभवनं फलम् । ९० । फलस्य वनस्पतिदेवतामुदायुक्तत्वं फलम् । ११ । शय्याया उत्तानाङ्गिरो देवता अत्यन्त सुखित्वभवनं फलं प्रतिग्रहे आरोहणम् | १२ | पादुकायुगलस्य उत्तानाङ्गिरो देवता स्वर्गलोकसुखगमनं फलं प्रतिग्रहे आरोहणम् । १३ । धेनो रुद्रदेवता सूर्यलोकप्राप्तिः फलम् । तत्र धेनुं प्राझ खौमात्मसमौपमानौय । श्रोम् 'या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता । धेनुरूपेण मा देवी मम शान्तिं प्रयच्छतु' । श्रम् 'देवस्था या च रुद्राणी शङ्करस्य च या प्रिया । धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु' । ओम् 'विष्णोर्वक्षसि या लक्ष्मौर्या लक्ष्मौर्धनदस्य च । या लक्ष्मीः सर्वभूतानां सा धेनुर्वरदास्तु मे' । श्रम् 'चतुर्मुखस्य या लक्ष्मीः स्वाहा चैव विभावसोः । चन्द्रार्क For Private and Personal Use Only ·
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy