________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१०
देवप्रतिष्ठातत्त्वम्। यते'। ब्रह्मकूर्च विधानेन कुशोदकयुक्तोन स्नानौयो लेपने तदुद्धरणे फलमाह तत्रैव 'यवगोधूमजैश्चर्णेकहोणेन वारिणा। प्रक्षाल्य देवदेवेशं वारुणं लोकमानयात्'। स्मृतिः। 'चतुरङ्गलविस्तारा दीर्घा हस्तहयावधि पताका लोकपालानां दशानां परिकीर्तिताः'। 'पञ्चहस्ताश्च वै दण्डा पताकानां प्रकीर्तिताः'। ज्योतिषे। 'दुग्धं सशर्करञ्चैव वृतं दधि तथा मधु। पञ्चामृतमिदं प्रोक्त विधेयं सर्वकर्म'। प्रतिष्ठानन्तरं मत्स्य। 'ततः सहस्रं विप्राणामथवाष्टशतं तथा। भोजयेच यथाशत्या पञ्चाशहाथ विंशतिम्'। षोडशोपचाराः । 'पासनं वागतं पाद्यमध्य माचमनीयकम्। मधुपर्काचमननानवसनाभरणानि च। गन्धपुष्ये धूपदोपौ नैवेद्यं वन्दनं तथा'। दशोपचारास्तु पाद्याध्य माचमनीयमधुपर्काचमना. न्यपि। गन्धादिपञ्चकञ्चेति उपचारा दशोदिताः'। पञ्चोपचारास्तु। 'गन्धादयो नैवेद्यान्ता: पूजा पञ्चोपचारिका । उपचारद्रव्याणि शारदायां पाद्य श्यामाकदूर्वाजविषणुकान्ता. भिरीरितम्'। विष्णुकान्ता अपराजिता एतद्रव्ययुक्त जलमिति शेषः। 'गन्धपुष्पाक्षतयवधशाग्रफलमर्षपैः। सर्वे. सर्वटेवानाम् एतदध्य मुदौरितम् । एतद् युक्त जलमित्यर्थः । 'जातीलवङ्गककोलैर्जलमाचमनीयकम् । श्राज्य दधि मधुमिथ मधुपक निवेदयेत्'। कात्यायनः । 'मधुपक दधिधृतमधुपिहितं कांस्य कास्येन'। मधुपर्केतिम्थाने मानौयेति पाठः पूर्वाक्तद्रव्ययुक्त जलमात्र वा। 'गन्धचन्दनकपूरका. लागुरु भिरीरितः'। राघवभतं 'शङ्ख्यावस्थितं गन्ध मन्त्रः कुयात् कनिष्ठया। कनिष्ठाङ्गठसंयुक्ता गन्धमुद्रा प्रकीर्तिता। पुष्पाणि तत्तद्द वदेयानि अगुरूशोरगुग्ग लु मधुपककुचन्दनैः । धूपको हाज्यसंमित्रचणैर्देवस्य देशिकः। तत्र तत्र जलं दद्यात्
For Private and Personal Use Only