SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवप्रतिष्ठातत्त्वम् । बन्धात् प्रमुच्यते । सकामो नरसिंहस्य पुरं प्राप्य प्रमोदते । विधिवत् स्नापयेद्यस्तु कारयित्वा जनार्दनम् । न जातु निर्गमस्तस्य विष्णुलोकात् कथञ्चन' । नरसिंहस्य विष्णोः । उपसंहारे तथा दर्शनात् । माधवोल्लासे । 'देवस्य प्रतिमायास्तु यावन्तः परमाणवः । तावद्दर्षसहस्राणि विष्णुलोके महीयते' । राजमार्त्तण्डे | 'पुत्रोत्पत्तौ तथा श्रापमत्रप्राशनिके तथा । चूड़ाका व्रते चैव नाम्नि पुंसवनेषु च । पाणिग्रहे प्रतिष्ठायां प्रवेशे नववेश्मनः । एतदृद्धिकरं नाम गृहस्थस्य विधीयते' वृद्धिकरं श्रादमित्यन्वयः सूत उवाच । 'कलौ काहसाध्येन प्रतिष्ठां सन्दवित्तवान् । मध्यमेनाधमेनापि प्रकुर्य्यात्तान्तिकोत्तमः । नित्यं निर्वर्त्य मतिमान् कुर्ययादभ्युदयन्ततः । विप्रान् संभोजवेन्नाथ ततो यागगृहं व्रजेत् । गणेशग्रहदिक्पालान् प्रतिष्ठाकुम्भेषु पूजयेत् । स्थण्डिले पूजयेद्दिष्णु परिवारगणं यजेत् । खापयेत् प्रथमं देवं तो ेः पञ्चविधैरपि । पञ्चामृतैः पञ्चगव्यः पञ्चनृत्पिण्डकैरपि । तिलतैलैस्तथा स्नेहैः कषायैरपि सत्तमाः । तथा जम्बुशाल्मलिवाट्यालं वदरं वकुलं तथा । एतेषां वल्कलरसः कपायः परिकीर्त्तितः । पञ्चपुष्पोदकैर्वाथ त्रिप वैरपि सत्तमाः । तुलसी कुन्दमालूरपवाया हुस्त्रिपत्रकम् । चम्पकाशमपद्मकरवीरञ्च पउकम्। मृत्तिका करिदन्तस्य पर्वताश्वखुरस्य च । कुशवल्मीकसम्भूतं मृत्पञ्चमीरितम् । गोमूत्रं गोमयं चौरं दधिसर्पिः कुशोदकम् । कुय्यात् प्राणप्रतिष्ठाञ्च होमं कुर्य्याद् यथाविधि । दक्षिणां विधिवत् कुर्य्यात् पूर्णा तदनन्तरम्' । इति भविष्यपुराणे तृतीयभागे नवमोऽध्योः । नरसिंहपुराणे । 'पञ्चगव्येव देवेशं यः स्नापयति भक्तितः । ब्रह्मकूर्चविधानेन विष्णुलोके मही For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy