________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ગ્
देवप्रतिष्ठातत्त्वम् ।
तेन च यथाशक्तित्र पनादौतिकर्त्तव्य ताकः
प्रतिमाहृदये
nana fवन्यासो देवताविशेषसन्निधिः प्रतिष्ठेति । राघवभट्टष्टतमहाकपिलपञ्चरावेऽपि 'प्रतिष्ठाशब्दसंसिद्धिः प्रतिपूर्वाञ्च तिष्ठतेः । वर्थत्वान्निपातानां संस्कारादौ प्रतेः स्थितिः । अर्थस्तदयमेतस्य गौयते शाब्दिकैर्जनैः । विशेषसनिधेर्या तु क्रियते व्यापकस्य तु । मन्मूर्ती भावना मन्त्रः प्रतिष्ठा सा विधीयते । सुभस्मना गोमयभस्मना गन्धतोयेन चन्दनादियुक्तोयेन देवतास्रानीयद्रव्यपरिमाणमाह ब्रह्मपुराणम् अष्टोत्तरं पलशतं नाने देयञ्च सर्वदा । पलमाह मनुः । 'पञ्च कृष्णलको माषस्ते सुवर्णस्तु षोड़श । पलं सुवर्णाचत्वारः' इति । ततश्च अष्टरत्तिकाधिक लौकिकमाषइयाधिकातोलकत्त्रयेण बैधपलं भवति । ३ । २ । ८ । एवं तथाविधाष्टोत्तरशतपलचैरिमितेन । लौकिकषष्ट्यधिकशतत्र यतोलका इति एवं वल्मीकमृत्तिकादिक्षालने मर्वाङ्गान् जलस्पर्शने स्नानरूपत्वात्तत्रापि अष्टोत्तरं शतपलमिति वदन्ति । वल्मौक मृदादिनाने मन्त्रविशेषानुपादानात् मन्वानादेशे गायत्रीति शूलपाणिलिखितात् गायत्रप्रा तत्तम्मलमन्त्रेण वा स्नानं कारयितव्यं गन्धोदकस्नाने तु शुद्धवत्या एतान्निन्द्रमित्यादि ऋक्यात्मिक देशको यजमानो गुरुव विश्वः । नमस्ते इत्यादि विज्ञापनमन्त्रौ देवतान्तरे च । नारायणमित्यव तत्तद्देवतानामोह: 'शिवलिङ्गस्यार्चत्वात् अञ्चविशेषणत्वात् स्त्रीलिङ्गमविरुद्धम् । यमः 'क्कृत्वा देवगृहं सर्वं प्रतिष्ठाप्य च देवताम् । विधाय विधिवत् पूजां तल्लोकं विन्दते ध्रुवम् । नारसिंहे । ' प्रतिमां लक्ष्मणोपेतां नरसिंहस्य कारयेत् । सर्वपापानि संत्यज्य स तु विष्णुपुरं व्रजेत् । प्रतिष्ठां नरसिंहस्य यः करोति यथाविधि । निष्कामो नरशार्दूल देह
For Private and Personal Use Only