________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवप्रतिष्ठातत्त्वम् ।
वामनश्चक्षुःश्रोत्रघ्राणप्राणा इहागत्य सुखं चिरं तिष्ठन्तु खाहा। अमुष्थेति षष्ठान्तदेवतानामोपलक्षणम् 'पदः पर्ट हि यद्पं यत्र मन्वे हि दृश्यते। साध्याभिधानं तद्रूपं तव स्थाने नियोजयेत्' इति मारदीयात्। वशिष्ठसंहितायां 'हदि हस्त समादाय मूलमन्वञ्च संजपेत्'। मूलमन्त्र खत्त वतामन्त्रकं स च वैदिकम्तान्त्रिकच 'पोशारादिसमायुक्तं नमस्कारान्तकीर्तितम्। खनामसर्वसत्वानां मन्त्र इत्यभिधीयते । इति ब्रह्मपुराणोयेन प्रोङ्कारादिचतुर्यन्त तत्तहे घतानामरूपो वा। कालिकापुराणेऽपि । 'प्रतिमायाः कपोलौ हौ स्पृष्ट्वा दक्षिणपाणिना। प्राणप्रतिष्ठां कुर्वीत तस्या देवस्य वा हरेः । वासुदेवस्य वौजेन सहिष्णोरित्यनेन तथैवाङ्गाङ्गिमन्त्राभ्यां प्रतिष्ठामाचरेवरः। तथैव हृदयेऽङ्गुष्ठं दत्वा शश्वञ्च मन्दवित् । एभिमन्वैः प्रतिष्ठान्तु हृदयेऽपि समाचरेत्। अस्मै प्राणा: प्रतिष्ठन्तु अस्मै प्राणा: क्षरन्तु च । अस्मै देवत्वसंख्यायै स्वाहेति यजुरौरयन् । अङ्गमन्त्रैरङ्गिमन्वें दिकैरित्यनेन च। प्राणप्रतिष्ठां सर्वत्र प्रतिमासु समाचरेत् देवीप्रतिष्ठायाम् अस्मा इत्यत्र अस्यै देवत्वसंख्यायै इत्यूहः। सारस्वत्यां मेष्यां प्रास्मा इत्यत्र प्रास्य इत्यूहवत्। अङ्गमन्त्रैरङ्गन्यासमन्लेः अनिमन्त्रैः प्रधानमन्त्रैः वैदिकैः भोम् मनो ज्योतिषितामित्यादिमन्त्रैः सपनात पूर्व वल्मीकमृत्तिकाटिभिस्त्रिभिः क्षालनमाह हयशीर्षपञ्चराचं 'वल्मीकमृत्तिकाभिस्तु गोमयेन मुभस्मना। क्षालयेत् शिल्पिसंस्पर्शदोषाणामुपशान्तये। वापयेहन्धतोयेन शुद्धवत्या तु देशिकः । नमस्तेऽचे सुरेशानि प्रणीते विश्वकर्मणा। प्रभाविताशेषजगद्दानि तुभ्यं नमो नमः। त्वयि संपूजयामोशे नारायण. अनामयम्। रहिता शिल्पदोषैस्तु मुहियुक्ता सदा भव' ।
For Private and Personal Use Only