SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir = देवप्रतिष्ठातत्त्वम् । क्रमो मन्त्रन्यासच तत्तन्मन्त्रविशेषोक्तपदवर्णन्यासः । तदभावे शिरसि मूलमन्त्रेण तत्त्वन्यासः | तत्त्वन्यासस्तु विष्णुविषयक एव न्यासप्रमाणानि शारदाक्रमदीपिकोक्तस्यानुसन्धेयानि प्राणप्रतिष्ठामन्त्रस्तु शारदात्रयोविंशतिपटलीक्तः । यथा 'पाशाजशपुटाशक्तिर्वाणी विन्दुविभूषिता । याद्याः सप्तसकारान्ता व्योमसत्येन्दुसंयुता । तदन्ते हंसमन्त्रः स्यात्ततोऽमुष्य पदं वदेत् । प्राणा इति वदेत् पश्चादिह प्राणास्ततः परम् । श्रमुष्य जीव इहस्थितस्ततोऽमुष्य पदं वदेत् । सर्वेन्द्रियाण्यसुष्यान्ते वाङ्मनश्चक्षुरन्ततः । श्रोत्रघ्राणपदे प्राणा इहागत्य सुन चिरम्। तिष्ठन्त्यग्निबधरन्ते प्राणमन्त्रोऽयमीरितः । प्रत्यमुष्यपदात् पूर्वं पाशाद्यानि नियोजयेत् । प्रयोगेषु समाख्यातः प्राणमन्त्रो मनीषिभिः । पाशाङ्कुशपुटाशक्तिरित्यनेन प्रथमं पाशवीजम् आ ततः शक्तिवीजं ह्रीं ततोऽङ्कुशवीजं क्रीं वाणीकारः विन्दुविभूषितः । तेन यं याद्याः सप्तसकारान्ता उद्धृतयकारानुवादेन सप्त न तु तद्भिनं वीजं पूर्वं पृथगुहारस्तु वर्णसप्तानामपि सविन्दुताख्यापनाय अन्यत्राप्यङ्कुशवायूनलावनौवरुणवीजान्युक्तानि अत्र वायुवीजस्येकत्वं वीजत्वेन सर्वेषां सविन्दुत्व' व्यक्तं राघवभट्टोऽप्येवम् अन्यस्तु वाणीविन्दुविभूषिता । इत्युक्त्वा नादविन्दुभूषिता इति व्याख्याने याद्या इत्यस्य विशेषणं वदति व्योमहकारः सत्य ओकार : इन्दुर्विन्दुः तेन होम् अतएव पाशाङ्कुशान्तरितशक्तिमनोः पुरस्तादुच्चार्य यादिवसुवर्णगुणं सहसमिति । प्रपञ्चसारोऽप्याह । गुणमित्यनेन होमिति पद्मपादाचार्यैव्यख्यातम् अग्निबधूः स्वाहा तेनायं मन्त्रः श्रां ह्रीं क्रों यं रं लं वं शं षं सं हों हं सः अमुष्य प्राणा इह प्राणाः । श्रामित्यादि अमुष्य जीव इह स्थितः । यामित्यादि अमुष्य सर्वेन्द्रियाणि । श्रमित्यादि श्रमुय For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy