________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
देवप्रतिष्ठातत्त्वम् ।
પ્
पञ्चरात्रे भगवदाकां 'कर्तुमिच्छति यः पुण्य' मम मूर्त्ति प्रतिष्ठया । अन्वेषणीयस्त्वाचाय्र्यस्तेन लक्षणसंयुतः । ब्राह्मणःसर्ववर्णानां पञ्चरात्रविशारदः । ब्राह्मणानामभावे तु चत्रियो वैश्यशूद्रयोः । चत्रियाणामभावे तु वैश्यः शूद्रस्य कल्पितः । कदाचिदपि शूद्रस्तु न चाचाय्र्यत्वमर्हति' वृहन्नारदीये । 'नमेद यः शूद्रसंस्पृष्टं लिङ्गं वा हरिमेव वा । स सर्वयातना भोगो यावदाहत संप्लवम्' । श्रहतसंप्लवं प्रलयपर्यन्तम् । तथा 'स्त्रीणामनुपनीतानां शूद्राणाञ्च जनेश्वर । स्पर्शने नाधिकारोऽस्ति विष्णौ वा शङ्करेऽपि वा । कर्मादौ तु नवग्रह पूजामाह मत्स्यपुराणं 'नवग्रहमखं कृत्वा ततः कर्म समारभेत् । अन्यथा फलदं पुंसां न काम्य' जायते क्वचित्' । प्रतिष्ठाप्रकारस्तु विस्तरेण मत्स्यपुराणादावुक्तः । तदसम्भवे विद्याकर वाजपेयि सम्मतो भविष्यादावुक्तो ग्राह्यः । यथा भविष्यपुराणं 'स्नापनादियथाशक्ति कृत्वा तन्मूलमन्त्रकम् । विन्यसे हृदयाम्भोजे प्रतिष्ठा सुकृता भवेत्' । श्रादिपदात् पूजोसवहोमादि | महाकपिलपञ्चरात्रोक्तकर्म च कर्त्तव्यं तद्यथा 'सपुष्प' मकुशं पाणिं न्यसेहे वस्य मस्तके । पञ्चवारं जपेन्मूलमष्टोत्तरशतोत्तरम् । ततो मूलेन मूर्द्धादिपोठान्तं संस्पृशेदिति । तत्त्वन्यासं लिपिन्यासं मन्त्रन्यासञ्च विन्यसेत् । पूजाञ्च महतीं कुय्यात् स्वतन्त्रोक्तां यथाविधि । प्राणप्रतिष्ठामन्त्रेण प्राणस्थापनमाचरेत् । लिपिन्यासः मातृका - न्यासः । उक्तञ्च ' जपादौ सर्वमन्त्राणां विन्यासेन लिपिं विना । कृतं तत्रिष्फलं विद्यात् तस्मात् पूर्वं लिपिं न्यसेत्' । कादिमतेऽपि 'माटकायाः षड़ङ्गञ्च माटकान्यासमेव च । सर्वासां प्रथमं कृत्वा पश्चात्तन्त्रोदितं न्यसेत्' । एतद्दचनाश्च पूर्व मातृकान्यासः पश्चात्तत्त्वन्यासः । क्रमदौपिकायामप्येवं
1
४३ - क
For Private and Personal Use Only